Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
सन्तोष एव सुखस्य कारणामति सर्वत्र उपदिश्यते, एतमेव च सर्वशास्त्राणां मूलम् । निर्मल- चित्ताय निर्मल शरीरमपि आवश्यकम् । प्रतिदिनं सूर्योदयात् प्राक् जागरणं, प्रतिदिनं
स्नानं, दन्तधावनं, निर्मल-वस्त्राणां च धारणम् इत्यादयः गुणाः शरीरमपि पुष्टं स्वस्थं च कुर्वन्ति ।
तृतीयं वैशिष्ट्यमस्ति - नारी सम्मानमिति । 'यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः' इति मनूक्तिः । सर्वत्र नारीषु आदरभावः अस्माकं संस्कृतिः । यथा मातुः सम्मानं क्रियते, तथैव अन्यासां नारीणामपि स्यात् इत्यावश्यकम्। 'मातृवत् परदारेषु' इति सारः ।
चतुर्थं वैशिष्ट्यमस्ति अतिथि सत्कार इति । सर्वदेवमयः अतिथिः इति किञ्चित् शास्त्रम् । गृहमागतः अतिथिः अस्माकं सम्मानमर्हति । निर्धनोऽपि जनः यथाशक्ति जलेन मधुर वचनैश्च तं सम्मानयितुं समर्थ एव ।
78

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130