Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
Teaching Point : आत्मनेपद-विधिलिङ्.
चतुर्दशः
पाण्डव-दूतः कोकण
पाठः
आसनम दःखम् जन माया
दूतः अनामय प्रभृतिमीसमयः सहदायाधम नामशेष
शठः पराङ्मुख सम्प्रतिगम हस्व इदानीम् दीर्घकालसंभ्रमःो
क्षिप
दुर्योधनः आः भवान् प्राप्तः । एतत् आसनम् । उपविशतु भवान् । भोः दूत ! अपि कुशलिनः
सर्वे मम बान्धवाः ! वासुदेवः एवम् । कुशलिनः सर्वे । युष्माकम् अनामयं पृष्ट्वा युधिष्ठिर-प्रभृतयः
निवेदयन्ति-समयेन वयं कालं वने अनयाम । अनेकानि दुःखानि असहामहि ।
अधना दायाद्यस्य अस्माकम अंशं प्रयच्छति । दुर्योधनः कथं कथं दायाद्यमिति ! वासुदेवः नृप ! मा मा भवान् ! एवं परस्परं विरोधेन शीघ्रं कुरु-कुलं नामशेषं जायेत ।। दुर्योधनः भोः दूत ! न जानाति भवान् समुदाचारम् ! वासुदेवः भोः सुयोधन ! ननु क्षिपसि माम् । भोः शठ ! भोः नृपाः ! गच्छामः तावत् । दुर्योधनः मा अयं गच्छेत् । न जानाति दूतस्य समुदाचारम् । तं कारागारे क्षिप।माम
(अनेके कौरवाः वीराः वासुदेवेन सह युध्यन्ते परं पराङ्मुखाः पतन्ति)
651

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130