________________
Teaching Point : आत्मनेपद-विधिलिङ्.
चतुर्दशः
पाण्डव-दूतः कोकण
पाठः
आसनम दःखम् जन माया
दूतः अनामय प्रभृतिमीसमयः सहदायाधम नामशेष
शठः पराङ्मुख सम्प्रतिगम हस्व इदानीम् दीर्घकालसंभ्रमःो
क्षिप
दुर्योधनः आः भवान् प्राप्तः । एतत् आसनम् । उपविशतु भवान् । भोः दूत ! अपि कुशलिनः
सर्वे मम बान्धवाः ! वासुदेवः एवम् । कुशलिनः सर्वे । युष्माकम् अनामयं पृष्ट्वा युधिष्ठिर-प्रभृतयः
निवेदयन्ति-समयेन वयं कालं वने अनयाम । अनेकानि दुःखानि असहामहि ।
अधना दायाद्यस्य अस्माकम अंशं प्रयच्छति । दुर्योधनः कथं कथं दायाद्यमिति ! वासुदेवः नृप ! मा मा भवान् ! एवं परस्परं विरोधेन शीघ्रं कुरु-कुलं नामशेषं जायेत ।। दुर्योधनः भोः दूत ! न जानाति भवान् समुदाचारम् ! वासुदेवः भोः सुयोधन ! ननु क्षिपसि माम् । भोः शठ ! भोः नृपाः ! गच्छामः तावत् । दुर्योधनः मा अयं गच्छेत् । न जानाति दूतस्य समुदाचारम् । तं कारागारे क्षिप।माम
(अनेके कौरवाः वीराः वासुदेवेन सह युध्यन्ते परं पराङ्मुखाः पतन्ति)
651