SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Teaching Point : आत्मनेपद-विधिलिङ्. चतुर्दशः पाण्डव-दूतः कोकण पाठः आसनम दःखम् जन माया दूतः अनामय प्रभृतिमीसमयः सहदायाधम नामशेष शठः पराङ्मुख सम्प्रतिगम हस्व इदानीम् दीर्घकालसंभ्रमःो क्षिप दुर्योधनः आः भवान् प्राप्तः । एतत् आसनम् । उपविशतु भवान् । भोः दूत ! अपि कुशलिनः सर्वे मम बान्धवाः ! वासुदेवः एवम् । कुशलिनः सर्वे । युष्माकम् अनामयं पृष्ट्वा युधिष्ठिर-प्रभृतयः निवेदयन्ति-समयेन वयं कालं वने अनयाम । अनेकानि दुःखानि असहामहि । अधना दायाद्यस्य अस्माकम अंशं प्रयच्छति । दुर्योधनः कथं कथं दायाद्यमिति ! वासुदेवः नृप ! मा मा भवान् ! एवं परस्परं विरोधेन शीघ्रं कुरु-कुलं नामशेषं जायेत ।। दुर्योधनः भोः दूत ! न जानाति भवान् समुदाचारम् ! वासुदेवः भोः सुयोधन ! ननु क्षिपसि माम् । भोः शठ ! भोः नृपाः ! गच्छामः तावत् । दुर्योधनः मा अयं गच्छेत् । न जानाति दूतस्य समुदाचारम् । तं कारागारे क्षिप।माम (अनेके कौरवाः वीराः वासुदेवेन सह युध्यन्ते परं पराङ्मुखाः पतन्ति) 651
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy