Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 67
________________ Teaching Point : आत्मनेपद-लोट-लुट् Nabiomicomकिनी कमलगी यांना दुर्ललितः भरतः सप्तदशः पाठः दुलीलता जुम्भ गणतापसी लंघ लंघय) पीड विरमय उटज चेष्टितम्रा ra Laya बाल: जुम्भस्व सिंह, दन्तान् ते गणयिष्ये ! प्रथमा तापसी अविनीत, कथम् एतान् पशून पीडयसि ? नृपः अतीव सुन्दरोऽयं बालः । अहो, सिंह-शावकेन सह खेलति । मे हृदयं सत्यं स्नेहयति । द्वितीया तापसी एषा केसरिणी त्वां लंघयति यदि तस्याः पुत्रकं न मुञ्चसि । बाल: (सस्मितम्) अहो, भीतोऽस्मि (अधरं दर्शयति) नपः तेजस्वी अयं बालः । प्रथमा तापसी वत्स, एनं शावकं मुञ्च ! अपरं ते क्रीडनकं दास्यामि ! बालः कुत्र ? दीयताम् ? (हस्तं प्रसारयति) द्वितीया तापसी हन्त, नार्हति एष शब्दमात्रेण विरमयितुम् । गम्यताम्, मदीये उटजे समृत्तिका-मयूरकः तिष्ठति । तम् अस्य कृते उपहर ? प्रथमा तापसी तथा ? (निर्गच्छति) 62

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130