Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
Teaching Point : wो
त् + च
गाकर अज किन (birdaarities its noiionary
अष्टादशः
का
संगीतम गालि
पाठः
वादकः
संगीत-प्रिय विनोदय संगीत-प्रिय
m ohaardedi 113वकिपी
अन्तरेण उल्लेखः वीणा वर्ण (वर्णय) शंख: वेणुः कचित्तम् परिवर्तनम् भेदः
श्रेष्ठ
सम्+मेलय् जनः संगीत-प्रियः । कदाचित् स गीतं श्रुत्वा प्रसीदति, कदाचिच्च वाद्यानां संगीतेन आत्मानं विनोदयति ।।
लोन लगा-
काज) प्राचीने साहित्ये अनेकानि वाद्यानि अन्तरेण उल्लेखोऽस्ति । एतानि वाद्यानि पञ्चशतात् अपि अधिकानि आसन् । वेदेषु यथा-दुन्दुभिः भूमि-दुन्दुभिः, अदम्बरः, अदम्बर-घट्टः, अघातिः, करकरी, कन्दवीणा। रामायणेऽपि लवकुशौ वीणायाः संगीतेन सहैव रामायणं गीतवन्तौ । रावणस्य प्रासादेषु तु अनेकानि वाद्यानि वाल्मीकिना वर्णितानि । महाभारतेऽपि तथैव वाद्यानाम् उल्लेखः । शंखस्य प्रयोगोऽपि अत्र दृश्यते। श्रीकृष्णस्य पाञ्चजन्यः अर्जुनस्य च देवदत्तः इति शंखौ आस्ताम् । श्रीकृष्णस्य वेणुः कस्य चितं नाहरत् । )
समयेन एतेषु वाद्येषु अपि परिवर्तनं विकासः च अभवताम् । अद्यत्वेऽपि अनेकानि वाद्यानि प्रचलितानि, यथा-इयं वीणा। उत्तरभारतीयायां दक्षिणभारतीयायां च वीणायाम् अस्ति कश्चित् भेदः। slodinbepe
Sradai) कि गाडीक (1)
1
Moodoo
अयं सितारः । मुग़लकाले अस्य वाद्यस्य विकासोऽभवत् । पंडित रविशंकरोऽस्ति विश्व-विश्रुतः सितार-वादकः ।

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130