________________
Teaching Point : wो
त् + च
गाकर अज किन (birdaarities its noiionary
अष्टादशः
का
संगीतम गालि
पाठः
वादकः
संगीत-प्रिय विनोदय संगीत-प्रिय
m ohaardedi 113वकिपी
अन्तरेण उल्लेखः वीणा वर्ण (वर्णय) शंख: वेणुः कचित्तम् परिवर्तनम् भेदः
श्रेष्ठ
सम्+मेलय् जनः संगीत-प्रियः । कदाचित् स गीतं श्रुत्वा प्रसीदति, कदाचिच्च वाद्यानां संगीतेन आत्मानं विनोदयति ।।
लोन लगा-
काज) प्राचीने साहित्ये अनेकानि वाद्यानि अन्तरेण उल्लेखोऽस्ति । एतानि वाद्यानि पञ्चशतात् अपि अधिकानि आसन् । वेदेषु यथा-दुन्दुभिः भूमि-दुन्दुभिः, अदम्बरः, अदम्बर-घट्टः, अघातिः, करकरी, कन्दवीणा। रामायणेऽपि लवकुशौ वीणायाः संगीतेन सहैव रामायणं गीतवन्तौ । रावणस्य प्रासादेषु तु अनेकानि वाद्यानि वाल्मीकिना वर्णितानि । महाभारतेऽपि तथैव वाद्यानाम् उल्लेखः । शंखस्य प्रयोगोऽपि अत्र दृश्यते। श्रीकृष्णस्य पाञ्चजन्यः अर्जुनस्य च देवदत्तः इति शंखौ आस्ताम् । श्रीकृष्णस्य वेणुः कस्य चितं नाहरत् । )
समयेन एतेषु वाद्येषु अपि परिवर्तनं विकासः च अभवताम् । अद्यत्वेऽपि अनेकानि वाद्यानि प्रचलितानि, यथा-इयं वीणा। उत्तरभारतीयायां दक्षिणभारतीयायां च वीणायाम् अस्ति कश्चित् भेदः। slodinbepe
Sradai) कि गाडीक (1)
1
Moodoo
अयं सितारः । मुग़लकाले अस्य वाद्यस्य विकासोऽभवत् । पंडित रविशंकरोऽस्ति विश्व-विश्रुतः सितार-वादकः ।