________________
Teaching Point : आत्मनेपद-लोट-लुट्
Nabiomicomकिनी कमलगी यांना
दुर्ललितः भरतः
सप्तदशः
पाठः
दुलीलता जुम्भ
गणतापसी लंघ लंघय)
पीड विरमय
उटज
चेष्टितम्रा
ra
Laya
बाल:
जुम्भस्व सिंह, दन्तान् ते गणयिष्ये ! प्रथमा तापसी अविनीत, कथम् एतान् पशून पीडयसि ? नृपः अतीव सुन्दरोऽयं बालः । अहो, सिंह-शावकेन सह खेलति । मे हृदयं सत्यं
स्नेहयति । द्वितीया तापसी एषा केसरिणी त्वां लंघयति यदि तस्याः पुत्रकं न मुञ्चसि । बाल: (सस्मितम्) अहो, भीतोऽस्मि (अधरं दर्शयति) नपः
तेजस्वी अयं बालः । प्रथमा तापसी वत्स, एनं शावकं मुञ्च ! अपरं ते क्रीडनकं दास्यामि ! बालः कुत्र ? दीयताम् ? (हस्तं प्रसारयति) द्वितीया तापसी हन्त, नार्हति एष शब्दमात्रेण विरमयितुम् । गम्यताम्, मदीये उटजे
समृत्तिका-मयूरकः तिष्ठति । तम् अस्य कृते उपहर ? प्रथमा तापसी तथा ? (निर्गच्छति)
62