SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Teaching Point : आत्मनेपद-लोट-लुट् Nabiomicomकिनी कमलगी यांना दुर्ललितः भरतः सप्तदशः पाठः दुलीलता जुम्भ गणतापसी लंघ लंघय) पीड विरमय उटज चेष्टितम्रा ra Laya बाल: जुम्भस्व सिंह, दन्तान् ते गणयिष्ये ! प्रथमा तापसी अविनीत, कथम् एतान् पशून पीडयसि ? नृपः अतीव सुन्दरोऽयं बालः । अहो, सिंह-शावकेन सह खेलति । मे हृदयं सत्यं स्नेहयति । द्वितीया तापसी एषा केसरिणी त्वां लंघयति यदि तस्याः पुत्रकं न मुञ्चसि । बाल: (सस्मितम्) अहो, भीतोऽस्मि (अधरं दर्शयति) नपः तेजस्वी अयं बालः । प्रथमा तापसी वत्स, एनं शावकं मुञ्च ! अपरं ते क्रीडनकं दास्यामि ! बालः कुत्र ? दीयताम् ? (हस्तं प्रसारयति) द्वितीया तापसी हन्त, नार्हति एष शब्दमात्रेण विरमयितुम् । गम्यताम्, मदीये उटजे समृत्तिका-मयूरकः तिष्ठति । तम् अस्य कृते उपहर ? प्रथमा तापसी तथा ? (निर्गच्छति) 62
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy