________________
बालः नुपः
अनेनैव तावत् क्रीडिष्यामि (तापसी दृष्ट्वा हसति)
स्पृहयामि खलु दुर्ललिताय अस्मै ? तापसी (नृपं दृष्ट्वा) भद्रमुख, आगच्छ, मोचय च एनं शवकम् । एष बालः मां तु न
गणयति ! दार तय (बालमुपगम्य) भोः महर्षि-पुत्रक ! मा एवं कुरु ! भद्रमुख ! नायं ऋषि-कुमारकः ।
सत्यम्, अस्य आकारः चेष्टितमपि चैवं कथयति । तदा कोऽस्य व्यपदेशः ? तापसी (सात पुरुवंशीयः क्षत्रियः !
- कालिदास-कृत-शकुन्तलात्
तापसी
शब्दार्थाः
(mischievous) शाही (to yawn)
॥
(to count) w97) (female ascetic)hi
॥
= शरारती = जम्भाई लेना
गिनना
तपस्विनी = ढीठ
तंग करना
प्रेमयक्त करना = शेरनी
हमला करना
|
दुर्दलित जृम्भ गण् तापसी अविनीत पीड़ स्नेहय केसरिणी 1 लघ् (लंघय्) पुत्रकः सस्मितम् अधरः वत्सः
||
||
||
(obstinate) (to tease) (to make one affectionate) (lioness) (to attack) (son) H1Bsbian (with a smile) (lower lip) (endearing child) (toy) (mere, only) (to stop) (my) (cottage) (clay) (peacock) (to bring)
क्रीडनकम्
||
||
%3D मुस्कुराहट के साथ = ओंठ (नीचे का) = प्रिय बालक खिलौना केवल रोकना मेरा कुटिया मिट्टी
||
मात्र वि+रमय मदीय उटज मृत्तिका मयूरकः उप+ह
||
||
||
||
||
remo
लाना Emoitous
63