Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
Teaching Point: विद्वस्-declension
पञ्चदशः
मैक्समूलरः
पाठः
वाद्यम्
प्रवत्त
भवन-प्रथित विद्वान विद्वद्-धौरेय सुप्रथित वि+स्मि (स्मय)
प्रभृति परिशीलनम्
भाषान्तरम् कृतिः अनु+रंज् विदेशेषु अपि अनेके भुवन-प्रथिताः संस्कृत-विद्वांसः अजायन्त, यथा-सर विलियम जोन्स, डा० जे०जी०वूलर,वैलण्टाइन,कीलहानमोनियर विलियम, डा० हर्मन जैकोबी, मैक्समूलर मैकडानल, कीथ-प्रभृतयः । एतेषु विद्वत्सु विद्वद्-धौरेयस्य मैक्समूलरस्य नाम भारते सर्वत्र सुप्रथितम् ।
मैक्समूलर 1823-तमे वर्षे अजायत । सः मातृभक्तः आसीत् । शैशवे मैक्समूलराय संगीतम् अतीव प्रियमासीत् । 'पियानो' तस्य प्रियं वाद्यम् अवर्तत । यदा मैक्समूलरः विश्वविद्यालये छात्रः आसीत् तदा एकदा ऋग्वेदं पठित्वा सः भृशं व्यस्मयत । तदैव एकदा फ्रांस-देशं गतः सः विदुषः वर्नफ-महोदयस्य वेद-विषयकाणि भाषणानि आकर्णयत् । तदा प्रभृति वर्नफ-महोदयं स गुरुम् अमन्यत संस्कृतस्य अध्ययनं प्रति च प्रवृत्तोऽभवत् । इंग्लैण्ड-देशस्य आक्सफोर्ड इति नाम विश्वविद्यालयमपि गत्वा सः संस्कृतस्यैव परिशीलनं कृतवान् ।
तस्मिन् एव विश्वविद्यालये सः संस्कृतस्य प्राध्यापकोऽभवत् । ऋग्वेद-विषयकं स्वं कार्य स तत्रैव प्रणीतवान् । अपि च, हितोपदेश-मेघदूतयोः भाषान्तरमपि तेन कृतम् । संस्कृत-साहित्यस्य इतिहासः संस्कृत-व्याकरणं चेति द्वौ ग्रन्थौ अपि तस्य कृती।
St
भारताय भक्तिः भारतीयेभ्यः च स्नेहस्तस्य हृदये सदैव अवर्तत । भारतीयाः अपि तस्मिन् अनुरज्यन्ते स्नेहेन च तं मोक्षमूलर इति कथयन्ति ।
1gminsombro brsavita
55

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130