SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Teaching Point: विद्वस्-declension पञ्चदशः मैक्समूलरः पाठः वाद्यम् प्रवत्त भवन-प्रथित विद्वान विद्वद्-धौरेय सुप्रथित वि+स्मि (स्मय) प्रभृति परिशीलनम् भाषान्तरम् कृतिः अनु+रंज् विदेशेषु अपि अनेके भुवन-प्रथिताः संस्कृत-विद्वांसः अजायन्त, यथा-सर विलियम जोन्स, डा० जे०जी०वूलर,वैलण्टाइन,कीलहानमोनियर विलियम, डा० हर्मन जैकोबी, मैक्समूलर मैकडानल, कीथ-प्रभृतयः । एतेषु विद्वत्सु विद्वद्-धौरेयस्य मैक्समूलरस्य नाम भारते सर्वत्र सुप्रथितम् । मैक्समूलर 1823-तमे वर्षे अजायत । सः मातृभक्तः आसीत् । शैशवे मैक्समूलराय संगीतम् अतीव प्रियमासीत् । 'पियानो' तस्य प्रियं वाद्यम् अवर्तत । यदा मैक्समूलरः विश्वविद्यालये छात्रः आसीत् तदा एकदा ऋग्वेदं पठित्वा सः भृशं व्यस्मयत । तदैव एकदा फ्रांस-देशं गतः सः विदुषः वर्नफ-महोदयस्य वेद-विषयकाणि भाषणानि आकर्णयत् । तदा प्रभृति वर्नफ-महोदयं स गुरुम् अमन्यत संस्कृतस्य अध्ययनं प्रति च प्रवृत्तोऽभवत् । इंग्लैण्ड-देशस्य आक्सफोर्ड इति नाम विश्वविद्यालयमपि गत्वा सः संस्कृतस्यैव परिशीलनं कृतवान् । तस्मिन् एव विश्वविद्यालये सः संस्कृतस्य प्राध्यापकोऽभवत् । ऋग्वेद-विषयकं स्वं कार्य स तत्रैव प्रणीतवान् । अपि च, हितोपदेश-मेघदूतयोः भाषान्तरमपि तेन कृतम् । संस्कृत-साहित्यस्य इतिहासः संस्कृत-व्याकरणं चेति द्वौ ग्रन्थौ अपि तस्य कृती। St भारताय भक्तिः भारतीयेभ्यः च स्नेहस्तस्य हृदये सदैव अवर्तत । भारतीयाः अपि तस्मिन् अनुरज्यन्ते स्नेहेन च तं मोक्षमूलर इति कथयन्ति । 1gminsombro brsavita 55
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy