________________
न कोऽपि जनः प्रायेण स्वं पक्षं स्वयमेव उपस्थापयति । द्वयोः एव पक्षयोः अभिवक्तारौ भवतः । अभिवक्ता एव एकं पक्षं तर्कपूर्वकं स्थापयति, अन्यस्य पक्षस्य चाभिवक्ता ताः युक्तीः प्रतिक्षिपति । एwal)
न्यायालयाः त्रिविधाः भवन्ति । प्रथमः माण्डलिकः न्यायालयः । एष न्यायालय: प्रत्येक नगरे एव प्रायेण वर्तते । महानगरेषु एकाधिका अपि न्यायालयाः भवन्ति । यदि कस्मैचित् अपि पक्षाय माण्डलिक-न्यायालयस्य न्यायः मान्यः न भवति तदा सः तस्य न्यायस्य विरोधे उच्च-न्यायालयं प्रमाणीकरोति । अस्य न्यायालयस्यापि निर्णयः न मान्यः भवेत् चेत् तदा देशस्य सर्वोच्च-न्यायालयं प्रमाणीकरोति । सर्वोच्च-न्यायालयस्य निर्णयः एव अन्तिमः भवति । न तं खण्डयितुं कोऽपि समर्थः
कणार oideperas | शब्दार्थाः
॥
॥
||
||
||
||
न्यायालयः न्यायः आलयः वि + वद् पक्षः न्यायाधीशः वत् लिपिकः लेख्यम् अवधानम् न्यायालयः यथाकालम् उप + स्थापय् वैत्तिकः विवादः दुश्चरित्र अभियोगः कथनम् तथ्यम् सम्यक्
DOESH वि + चारय्
॥
= अदालतामाना (court of law) = इंसाफ़
(justice) = घर
(house) = झगड़ा करना
(to dispute) = पक्ष
T0008 borihsry (side) = न्यायाधीश जी
(judge) DATE होना
(to be) स्टेनोग्राफ़र
(Stenographer) महत्त्वपूर्ण काग़ज़
(document) ध्यान
(care) अदालत
(court of law) समयानुसार
(at proper time) = सामने रखना
(to present) = धन सम्बन्धी
(financial) झगड़ा
(dispute) = बुरे चरित्र वाला
(bad character) = मुकदमा
(legal case) = कहना, उक्ति
(statement) = असलियत
(fact) __ अच्छी प्रकार से
(properly) = विचार करना
(to think)
॥
13