Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
Teaching Point: (i) क्त्, (ii) इदम्-declension
षष्ठः
पण्डित-पुरन्दरः अम्बिकादत्त-व्यासः
पाठः
विश्रत
प्रानी अन्तरायः
पुरन्दरः गद्यम् निकष: साहित्यिक समकालिक प्रांजल मारोचिष्ण अतिरिच
शतावधान प्रशंस्की रुच मा गद्यं कवीनां निकषं वदन्तीति साहित्यिकानां मण्डले प्रसिद्धा उक्तिः । संस्कृत-साहित्ये पद्ये एव रचना अधिकम् अधिगम्यते। गद्यस्य लेखकाः न सन्ति बहवः । सुबन्धुः दण्डी बाणभट्टः चेति त्रयः एव विश्रुताः गद्ये कृतिकाराः । अम्बिकादत्त-व्यासेन अपि गद्ये एव लिखितम् । श्री व्यासः हिन्दी-भाषायाः प्रसिद्धस्य लेखकस्य भारतेन्दु-हरिश्चन्द्रस्य समकालिकः आसीत् ।।
श्री व्यासः संस्कृते शिवराजविजयः इति नाम उपन्यासं लिखितवान् । शिवाजी-वीरस्यैव कथात्र गुम्फिता । हिन्दी-भाषायाः उपन्यासस्य शैली एव तेनात्र अनुसृता । उपन्यासे द्वादश निःश्वासाः वर्तन्ते । भाषाऽस्ति अतीव प्रांजला सुमधुरा सुललिता च । उपन्यासोऽयम् अतीव रोचिष्णुः । शिवराजविजयमतिरिच्य पञ्चाशत् अन्यान्यपि पुस्तकानि हिन्दी-भाषया संस्कृत-भाषया चानेन प्रणीतानि ।
किमा श्री व्यासः शतावधानः आसीत् । सः संस्कृतेन पद्यानि अपि प्रणीतवान् । श्री भारतेन्दुना अपि तस्य कविताः प्रशंसिताः । एकया घटिकया शतं श्लोकान् स प्रणयति स्म । शास्त्रार्थाः अपि तस्मै रोचन्ते स्म । सर्वदा सर्वत्रैव शास्त्रार्थेषु तस्य विजयोऽभवत् । आर्थिकाः अन्तरायाः तेन प्रतिपदम् अनुभूताः ।
देशस्य अनेकाभिः सभाभिः अनेकैः पदैः पदकैः च स सम्मानितोऽभवत् ।
20

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130