Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 41
________________ विनायकः दामोदर-सावरकरः अन्य चानेके क्रान्तिकारिणः स्वं जीवनं दत्वा स्वतन्त्रता-दीपम् अज्वालयन् । सुभाषचन्द्र वसुः महाभागः जापान-वासिनां साचिव्येन बर्मा-प्रदेशे भारतस्य राष्ट्रिय-सेनायाः निर्माणमकरोत् । ____एतत् सर्वं विरोधं दृष्ट्वा सहौः बलिभिः च तृप्ताः भूत्वा आंग्लीयाः 1947-तमे वर्षे अगस्तमासस्य पञ्चदशे दिवसे भारतं त्यक्त्वा स्वदेशं गतवन्तः । वयं च इत्थं स्वतंत्रताम् अलभामहि । एषा अस्ति कथा भारतीयस्य स्वतंत्रता-संग्रामस्य । शब्दार्थाः काण्डम् काण्ड (mishap) घट = घटित होना (to happen) सूत्रधारः = नेता (leader) असहयोगान्दोलनम् = असहयोग आन्दोलन (non-cooperation movement) प्रबुद्ध = जागृत (awakened) लग = लग जाना (to attach oneself to) क्रान्तिकारिन् = क्रान्तिकारी (revolutionary) दीपः दीप (lamp) महाभागः = महोदय, भाग्यशाली (great, fortunate) वासिन् = निवासी (inhabitant) साचिव्यम् 3 सहायता (help) निर्माणम् = निर्माण (making) बलिः = बलिदान (sacrifice) नए धातु (New Roots) —घट A, लग् नए विशेषण (New Adjectives)प्रबुद्धः प्रबुद्धा प्रबुद्धम् -कारी -कारिणी महाभाग महाभागा महाभागम् वासी वासिनी वासि विशेषः प्रस्तुत पाठ में संख्यावाचक विशेषण सहन शब्द का बहुवचन में प्रयोग है । इसका कारण यह हैं कि यह निश्चित संख्या का ज्ञापक नहीं है, बल्कि हजारों इस भाव का परिचायक है (In this lesson, -कारि 36

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130