________________
विनायकः दामोदर-सावरकरः अन्य चानेके क्रान्तिकारिणः स्वं जीवनं दत्वा स्वतन्त्रता-दीपम् अज्वालयन् । सुभाषचन्द्र वसुः महाभागः जापान-वासिनां साचिव्येन बर्मा-प्रदेशे भारतस्य राष्ट्रिय-सेनायाः निर्माणमकरोत् । ____एतत् सर्वं विरोधं दृष्ट्वा सहौः बलिभिः च तृप्ताः भूत्वा आंग्लीयाः 1947-तमे वर्षे अगस्तमासस्य पञ्चदशे दिवसे भारतं त्यक्त्वा स्वदेशं गतवन्तः । वयं च इत्थं स्वतंत्रताम् अलभामहि ।
एषा अस्ति कथा भारतीयस्य स्वतंत्रता-संग्रामस्य ।
शब्दार्थाः
काण्डम्
काण्ड
(mishap) घट = घटित होना
(to happen) सूत्रधारः = नेता
(leader) असहयोगान्दोलनम् = असहयोग आन्दोलन (non-cooperation
movement) प्रबुद्ध = जागृत
(awakened) लग = लग जाना
(to attach oneself to) क्रान्तिकारिन् = क्रान्तिकारी
(revolutionary) दीपः
दीप
(lamp) महाभागः
= महोदय, भाग्यशाली (great, fortunate) वासिन् = निवासी
(inhabitant) साचिव्यम् 3 सहायता
(help) निर्माणम् = निर्माण
(making) बलिः = बलिदान
(sacrifice) नए धातु (New Roots) —घट A, लग् नए विशेषण (New Adjectives)प्रबुद्धः प्रबुद्धा
प्रबुद्धम् -कारी
-कारिणी महाभाग महाभागा
महाभागम् वासी वासिनी
वासि विशेषः
प्रस्तुत पाठ में संख्यावाचक विशेषण सहन शब्द का बहुवचन में प्रयोग है । इसका कारण यह हैं कि यह निश्चित संख्या का ज्ञापक नहीं है, बल्कि हजारों इस भाव का परिचायक है (In this lesson,
-कारि
36