Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
धनं प्रति व्यंग्यम् यस्यास्ति वित्तं स नरः कुलीनः,
स पण्डितः स श्रुतवान् गणज्ञः । स एव वक्ता स च दर्शनीयः,
- सर्वे गुणाः काञ्चनमाश्रयन्ति ।। प्राणि-सेवा-समीहा
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःख-भाक् भवेत् ।। न त्वहं कामये राज्यं न स्वर्ग नापुनर्भवम् ।
कामये दुःख-तप्ताना प्राणिनामार्ति-नाशनम् ।। भूषणं किम?
हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् ।
श्रोत्रस्य भूषणं 'शास्त्रम् भूषणैः किं प्रयोजनम् ? शिक्षा-महत्तवम्
माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभा-मध्ये हंस-मध्ये बको यथा ।
शब्दार्थाः
॥
॥
स्वाभिमानम् प्रशंसा मानिन् चातक
स्वाभिमान
प्रशंसा = स्वाभिमानी = पपीहा
॥
॥
मृ (म्रिय) पिपासा पराक्रमः अभिषेकः संस्कारः विक्रमः मृगेन्द्रता
॥
(self-respect) (praise) (one having self-respect) (papiha-name of a particular bird) (to die) (thirst) (valour, strength) (coronation) (formal rite) (strength) (rank of the king of animals)
मरना प्यास ताक़त राज्यतिलक औपचारिक रीति ताकत पशुराज का पद
॥
॥
॥
॥
39

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130