Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
Teaching Point: सन्धि = : +स्, त्
स
.
द्वादशः
गणतन्त्र-दिवसः
पाठः
गणतन्त्रम् सम् + नि + पत् आ + युज
प्रतिनिधिः
उत् + तुल उपकरणम्
ईक्ष्
प्रवर्तनम् अभि + वादय
. लक्षम् मुद् (मोद्)
उल्लासः
यावत् उभयतः
AISE
HOTE
भारतं स्वतन्त्रो देशः अस्ति । अत्र जनतायाः प्रतिनिधयः एव राज्यं चालयन्ति । एतेषां प्रतिनिधीनां पञ्च वर्षाणि अनु जनतयैव निर्वाचनं भवति । प्रजायाः कल्याणाय प्रजयैव यत् शासनमस्ति तत् गणतन्त्रमिति अस्माकं संविधाने उल्लिखितम् ।
एतस्य संविधानस्य च प्रवर्तनं 1950-तमे वर्षे जनवरी-मासस्य षड्विंशतितमायां तारिकायामभवत् । एष एव दिवसः अनुवर्षम् गणतन्त्र-दिवसः इति स्मर्यते मान्यते च ।
एतस्मिन् दिवसे सर्वस्मिन् देशे महान् उल्लासो भवति । महान्तः च संभाराः क्रियन्ते । प्रतिनगरं जनाः संनिपतन्ति, राष्ट्रिय-ध्वजम् उत्तोलयन्ति अभिवादयन्ति च । राष्ट्र प्रति अस्माकं . भारतीयानां किं कर्त्तव्यमिति स्मरन्ति सर्वेषां प्रदेशानां राजधानीष राजकीयस्समारोहः भवति यत्र स्वेन भाषणेन प्रदेशस्य राज्यपालस्सर्वेषां कर्त्तव्यं स्मारयति ।
43

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130