SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Teaching Point: सन्धि = : +स्, त् स . द्वादशः गणतन्त्र-दिवसः पाठः गणतन्त्रम् सम् + नि + पत् आ + युज प्रतिनिधिः उत् + तुल उपकरणम् ईक्ष् प्रवर्तनम् अभि + वादय . लक्षम् मुद् (मोद्) उल्लासः यावत् उभयतः AISE HOTE भारतं स्वतन्त्रो देशः अस्ति । अत्र जनतायाः प्रतिनिधयः एव राज्यं चालयन्ति । एतेषां प्रतिनिधीनां पञ्च वर्षाणि अनु जनतयैव निर्वाचनं भवति । प्रजायाः कल्याणाय प्रजयैव यत् शासनमस्ति तत् गणतन्त्रमिति अस्माकं संविधाने उल्लिखितम् । एतस्य संविधानस्य च प्रवर्तनं 1950-तमे वर्षे जनवरी-मासस्य षड्विंशतितमायां तारिकायामभवत् । एष एव दिवसः अनुवर्षम् गणतन्त्र-दिवसः इति स्मर्यते मान्यते च । एतस्मिन् दिवसे सर्वस्मिन् देशे महान् उल्लासो भवति । महान्तः च संभाराः क्रियन्ते । प्रतिनगरं जनाः संनिपतन्ति, राष्ट्रिय-ध्वजम् उत्तोलयन्ति अभिवादयन्ति च । राष्ट्र प्रति अस्माकं . भारतीयानां किं कर्त्तव्यमिति स्मरन्ति सर्वेषां प्रदेशानां राजधानीष राजकीयस्समारोहः भवति यत्र स्वेन भाषणेन प्रदेशस्य राज्यपालस्सर्वेषां कर्त्तव्यं स्मारयति । 43
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy