________________
Teaching Point: सन्धि = : +स्, त्
स
.
द्वादशः
गणतन्त्र-दिवसः
पाठः
गणतन्त्रम् सम् + नि + पत् आ + युज
प्रतिनिधिः
उत् + तुल उपकरणम्
ईक्ष्
प्रवर्तनम् अभि + वादय
. लक्षम् मुद् (मोद्)
उल्लासः
यावत् उभयतः
AISE
HOTE
भारतं स्वतन्त्रो देशः अस्ति । अत्र जनतायाः प्रतिनिधयः एव राज्यं चालयन्ति । एतेषां प्रतिनिधीनां पञ्च वर्षाणि अनु जनतयैव निर्वाचनं भवति । प्रजायाः कल्याणाय प्रजयैव यत् शासनमस्ति तत् गणतन्त्रमिति अस्माकं संविधाने उल्लिखितम् ।
एतस्य संविधानस्य च प्रवर्तनं 1950-तमे वर्षे जनवरी-मासस्य षड्विंशतितमायां तारिकायामभवत् । एष एव दिवसः अनुवर्षम् गणतन्त्र-दिवसः इति स्मर्यते मान्यते च ।
एतस्मिन् दिवसे सर्वस्मिन् देशे महान् उल्लासो भवति । महान्तः च संभाराः क्रियन्ते । प्रतिनगरं जनाः संनिपतन्ति, राष्ट्रिय-ध्वजम् उत्तोलयन्ति अभिवादयन्ति च । राष्ट्र प्रति अस्माकं . भारतीयानां किं कर्त्तव्यमिति स्मरन्ति सर्वेषां प्रदेशानां राजधानीष राजकीयस्समारोहः भवति यत्र स्वेन भाषणेन प्रदेशस्य राज्यपालस्सर्वेषां कर्त्तव्यं स्मारयति ।
43