________________
भारतस्य राजधान्यां एतस्मिन् अवसरे विशेषस्समारोहो भवति । राष्ट्रपति-भवनतः रक्तदुर्ग यावत् एका शोभा-यात्रा आयोज्यते । एतस्यां शोभायात्रायां सैनिकानां प्रचलनं, तेषां युद्धोपकरणानां प्रदर्शनं च विशेषेण दर्शनीयं भवति । प्रति-प्रदेशं च एकं कौतुक-दृश्यमपि तत्र भवति । एतत् द्रष्टुं लक्षाण्येव जनाः मार्गम् उभयतः संनिपतन्ति । अन्ये च गृहे एव स्थितास्सर्वम् एतत् दूरदर्शननैव ईक्षन्ते मोदन्ते च ।
गणतन्त्रदिवसः अस्माकं महान् राष्ट्रियः उत्सवः ।
शब्दार्थाः
॥
॥
गणतन्त्रम् जनता प्रतिनिधिः शासनम् सविधानम् उत् + लिख् प्रवर्तनम् तारिका अनुवर्षम् उल्लासः संभार: सम् + नि + पत् उत् + तुल् अभि + वादय् राजधानी राजकीय समारोहः राज्यपाल: विशेष रक्तदुर्गम् यावत् शोभायात्रा आ+योजय प्रचनलम् उपकरणम्
प्रजातन्त्र
जनता = प्रतिनिधि %D शासन = संविधान = वर्णन करना %आरम्भ = तारीख = हर वर्ष = खुशी = तैयारी = इकट्ठे होना = फहराना = प्रणाम करना = राजधानी = शासन का = समारोह 3 राज्यपाल = विशेष = लालकिला 3 तक = जुलूस = आयोजन करना = प्रयाण, माचिंग = साधन सामग्री
(republic) (people) (representative) (rule) (constitution) (to mention) (beginning) (date) (every year) (happiness) (preparation) (to collect) (to hoist) (to salute) (capital) (official) (celebration) (governor) (special) (Red Fort) (till) (procession) (to organise) (marching) (implements
॥