Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 33
________________ Teaching Point: गो-declension अष्टमः जा यशोलिप्सः कर्णः पाठः यशोलिप्सु अभेद्य कवचम् कुण्डलम् लभ याच नमस + क तिरस् + क गो सहस्रम् महर्तकम् क्षीरम् वाजिन् आ + रुह वारण वृन्दम् कनकम् शिरस् अविधा नि+ कृत् Frame widtimensidadhinining) m es Huiltin (देवाः आसन् पाण्डवानां सहायकाः । इन्द्रः कर्णस्य अभेद्यं कवचं कुण्डले च लब्धुमिच्छति । तदर्थमेव ब्राह्मणस्य रूपे सः कर्णमुपगच्छति) कमाणका ब्राह्मणः भोः कर्ण ! महत्तरां भिक्षां त्वां याचे । कर्णः दृढं प्रसन्नः अहम् । कर्णोऽहम् । भवन्तं नमस्करोमि। ब्राह्मणः (आत्मगतम्) किं मया वदितव्यम् ? यदि दीर्घायुः भव इति वदामि तदा दीर्घायुः भविष्यति । यदि न वदामि तदा मूढोऽयम् इति मां तिरस्करिष्यति । भवतु, दृष्टम् । (प्रकाशम्) भोः कर्ण ! सूर्यः इव चन्द्रः इव हिमवान् इव सागरः इव तिष्ठतु ते यशः। कर्णः किं न वदितव्यं दीर्घायः भवेति ? अथवा एतत् एव शोभनम् । भगवन् ! किमिच्छसि ? किमहं यच्छानि ? बाह्मणः महत्तरां भिक्षां याचे। 28

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130