________________
Teaching Point: गो-declension
अष्टमः
जा यशोलिप्सः कर्णः
पाठः
यशोलिप्सु अभेद्य कवचम् कुण्डलम् लभ याच नमस + क तिरस् + क गो सहस्रम् महर्तकम् क्षीरम् वाजिन् आ + रुह वारण वृन्दम् कनकम् शिरस् अविधा
नि+ कृत् Frame widtimensidadhinining) m es
Huiltin
(देवाः आसन् पाण्डवानां सहायकाः । इन्द्रः कर्णस्य अभेद्यं कवचं कुण्डले च लब्धुमिच्छति । तदर्थमेव ब्राह्मणस्य रूपे सः कर्णमुपगच्छति) कमाणका ब्राह्मणः भोः कर्ण ! महत्तरां भिक्षां त्वां याचे । कर्णः दृढं प्रसन्नः अहम् । कर्णोऽहम् । भवन्तं नमस्करोमि। ब्राह्मणः (आत्मगतम्) किं मया वदितव्यम् ? यदि दीर्घायुः भव इति वदामि तदा दीर्घायुः
भविष्यति । यदि न वदामि तदा मूढोऽयम् इति मां तिरस्करिष्यति । भवतु, दृष्टम् । (प्रकाशम्) भोः कर्ण ! सूर्यः इव चन्द्रः इव हिमवान् इव सागरः इव
तिष्ठतु ते यशः। कर्णः किं न वदितव्यं दीर्घायः भवेति ? अथवा एतत् एव शोभनम् । भगवन् !
किमिच्छसि ? किमहं यच्छानि ? बाह्मणः महत्तरां भिक्षां याचे।
28