________________
कर्णः
कर्णः महत्तरां भिक्षां भवते दास्यामि । गवां सहस्रं यच्छामि । बाहह्मण: गावः इति ? मुहूर्तकं क्षीरं पिबामि । नेच्छामि कर्ण ! नेच्छामि । कर्णः किं नेच्छति भवान् । इदमपि आकर्णयतु । वाजिनां सहस्रं ते यच्छामि ! ब्राह्मणः अश्व इति ? मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि ! कर्णः किं नेच्छति भवान् । वारणानां वृन्दमेतत् ते यच्छामि । बाह्मणः गज इति ? मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि !
किं नेच्छति भवान् । अपर्याप्तं कनकं यच्छामि। बाह्मणः सुवर्णं गृहीत्वा गच्छामि । (किंचित् गत्वा) तेन किम् ? नेच्छामि कर्ण ! नेच्छामि ! कर्णः तदा जित्वा पृथ्वीं दास्यामि । ब्राह्मणः पृथिव्याः किं करिष्यामि ? ब्राह्मणोऽहम् ! कर्णः तेन हि मम शिरः यच्छामि । ब्राह्मण: अविधा ! अविधा ! कर्णः अलं भयेन । प्रसीदतु भवान् । इदं कवचं कुण्डले च दातुमिच्छामि । बाह्मणः यच्छतु यच्छतु ! कर्णः (आत्मगतम्) एष एवास्य कामः । किं नु कृष्णस्य एष उपायः । सोऽपि भवतु !
(निकृत्य यच्छति)
- भासकृत-कर्णभारात् | शब्दार्थाः यशोलिप्सु = यशलोभी
(fame-greedy) अभेद्य = अटूट
(unbreakable) कवचम् = रक्षाकवच
(armour) कुण्डलम्
= कान का आभूषण (ear-ring) लभ पाना
(to get) रूपम्
शक्ल भिक्षा = भीख
(alms) याच = माँगना
(to beg) दृढम् = अत्यधिक
(very much) नमस् + कृ = नमस्कार करना
(to salute) आत्मगतम् = अपने-आपको
(to oneself) - लम्बी उम्र वाला
(one with long life) मूढ
(foolish) तिरस् + कृ
तिरस्कार करना
(to insult) भवतु अच्छा !
(well !) 29
||
||
||
||
॥
॥
(form)
॥
॥
॥
॥
॥
दीर्घायु
॥
॥
मूर्ख
॥
॥