Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 22
________________ एतत् संगणकं द्विविधं भवति-आंकिकम् (डिजिटल) विश्लेषकं (ऐनलाग) च । प्रथमेन तावत् विषमतमानामपि गणनानां विधानं क्षणेनैव क्रियते । निर्वाचनस्य मतानां गणना स्यात्, चन्द्रयात्रायाः कार्यक्रमः वा स्यात्, विविधानां परीक्षाणां परिणामस्य उपकल्पनं वा भवेत्, सर्वमपि एतत् आंकिकेन संगणकेन यथार्थतः सूक्ष्मतया च कर्तुं शक्यते । विश्लेषकं च संगणकं समस्यानां समाधानं करोति । विविधानां विषयाणां समस्याभ्यः विविधाः संगणकाः भवन्ति । तस्यैव विषयस्य या काऽपि समस्या भवेत्, सा तस्य पुरः उपस्थाप्यते । तस्य उत्तरं द्राक् एव तेन दीयते । यदि उत्तरं न ज्ञायते तदा संगणकेन कथ्यते-'मृष्यतु भवान् । न ज्ञायते' इति । महत् एतत् यन्त्रम् । परं कोऽस्ति एतस्य रचयिता ? कीदृशी महती बुद्धिः भवेत्तस्य इति चिन्तयत । oido माजी hoaiswal | शब्दार्थाः नि ॥ ॥ ॥ ॥ ॥ ॥ ॥ आविष्कृत कार्यालयः उद्योगालयः आविष्कारः विगत अतिक्रान्त यन्त्रम् मस्तिष्कम् अर्ह समुचित उत्तरम् विक्रयः गणना मूल्यपत्रकम् उपकल्पनम् महत् ॥ आविष्कार किया हुआ दफ़्तर = कारखाना आविष्कार पिछला पीछे रहा हुआ मशीन दिमाग़ योग्य होना बिल्कुल उचित = जवाब बिक्री = गिनती बिल तैयार करना बड़ा = पलक-मात्र = होटल (invented) (office) (industrial house) (invention) (last) (surpassed) (machine) का (brain) (to be able) (very appropriate) (answer) (sale proceeds) (counting) (bill or invoice) (preparing) (big) गण (twinkle of an eye) ॥ ॥ ॥ ॥ निमिषः उपाहारगृहम् (hotel) arrespont

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130