________________
एतत् संगणकं द्विविधं भवति-आंकिकम् (डिजिटल) विश्लेषकं (ऐनलाग) च । प्रथमेन तावत् विषमतमानामपि गणनानां विधानं क्षणेनैव क्रियते । निर्वाचनस्य मतानां गणना स्यात्, चन्द्रयात्रायाः कार्यक्रमः वा स्यात्, विविधानां परीक्षाणां परिणामस्य उपकल्पनं वा भवेत्, सर्वमपि एतत् आंकिकेन संगणकेन यथार्थतः सूक्ष्मतया च कर्तुं शक्यते ।
विश्लेषकं च संगणकं समस्यानां समाधानं करोति । विविधानां विषयाणां समस्याभ्यः विविधाः संगणकाः भवन्ति । तस्यैव विषयस्य या काऽपि समस्या भवेत्, सा तस्य पुरः उपस्थाप्यते । तस्य उत्तरं द्राक् एव तेन दीयते । यदि उत्तरं न ज्ञायते तदा संगणकेन कथ्यते-'मृष्यतु भवान् । न ज्ञायते' इति ।
महत् एतत् यन्त्रम् । परं कोऽस्ति एतस्य रचयिता ? कीदृशी महती बुद्धिः भवेत्तस्य इति चिन्तयत । oido
माजी
hoaiswal
| शब्दार्थाः
नि
॥
॥
॥
॥
॥
॥
॥
आविष्कृत कार्यालयः उद्योगालयः आविष्कारः विगत अतिक्रान्त यन्त्रम् मस्तिष्कम् अर्ह समुचित उत्तरम् विक्रयः गणना मूल्यपत्रकम् उपकल्पनम् महत्
॥
आविष्कार किया हुआ
दफ़्तर = कारखाना
आविष्कार पिछला पीछे रहा हुआ मशीन दिमाग़ योग्य होना बिल्कुल उचित = जवाब
बिक्री = गिनती बिल तैयार करना
बड़ा = पलक-मात्र = होटल
(invented) (office) (industrial house) (invention) (last) (surpassed) (machine) का (brain) (to be able) (very appropriate) (answer) (sale proceeds) (counting) (bill or invoice) (preparing) (big) गण (twinkle of an eye)
॥
॥
॥
॥
निमिषः
उपाहारगृहम्
(hotel) arrespont