________________
a Teaching Point :कारिकी कि शिवाज विमान (i) वाच्य, (ii) महत्-declension
Prarupam a pur
पञ्चमः
संगणकम् (कम्प्यूटर:)
पाठः
कौतुकम् यथार्थतः
अतिक्रान्त उपकल्पनम् । निमिषः । विषम सूक्ष्मता शक समाधानम् . मष
रचयिता कीदृश
Sri--asibner
blue S
विज्ञानस्य एतत् युगम् । यत्र कुत्रापि दृष्टि: गच्छति तत्रैव विज्ञानेन आविष्कृतं किमपि दृश्यते । गृहं स्यात् कार्यालयः वा, आपणः स्यात् उद्योगालयः वा, सर्वत्रैव विज्ञानस्य चमत्कारान् पश्यामः ।
अपि चन्द्रयात्रा भवेत् मंगलयात्रा वा, नानुभूयते किमपि कौतुकमद्य। नवीनेन आविष्कारेण विगतः आविष्कार: अतिक्रान्तः दृश्यते। कि यन्त्रमपि मस्तिष्क-युक्तं भवितुमर्हति इति केन पूर्वं चिन्त्यते स्म । परं सत्यमेवैतत् यत् मस्तिष्कमपि भवति यन्त्रेषु । तानि यन्त्राणि आकर्णयन्ति, विचारयन्ति विचारस्य पश्चात् च समुचितानि उत्तराणि यच्छन्ति।
किमेतत् यन्त्रम् ? किं ज्ञायते युष्माभिः ? एतस्याभिधानम् अस्ति संगणकम् (कम्प्यूटरः) इति । महत्सु आपणेषु विक्रयस्य गणना, महत्सु उपाहारगृहेषु मूल्य-पत्रकाणाम् उपकल्पनं निमिषेणैव संगणकस्य सहायतया भवति ।
__16