Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 21
________________ a Teaching Point :कारिकी कि शिवाज विमान (i) वाच्य, (ii) महत्-declension Prarupam a pur पञ्चमः संगणकम् (कम्प्यूटर:) पाठः कौतुकम् यथार्थतः अतिक्रान्त उपकल्पनम् । निमिषः । विषम सूक्ष्मता शक समाधानम् . मष रचयिता कीदृश Sri--asibner blue S विज्ञानस्य एतत् युगम् । यत्र कुत्रापि दृष्टि: गच्छति तत्रैव विज्ञानेन आविष्कृतं किमपि दृश्यते । गृहं स्यात् कार्यालयः वा, आपणः स्यात् उद्योगालयः वा, सर्वत्रैव विज्ञानस्य चमत्कारान् पश्यामः । अपि चन्द्रयात्रा भवेत् मंगलयात्रा वा, नानुभूयते किमपि कौतुकमद्य। नवीनेन आविष्कारेण विगतः आविष्कार: अतिक्रान्तः दृश्यते। कि यन्त्रमपि मस्तिष्क-युक्तं भवितुमर्हति इति केन पूर्वं चिन्त्यते स्म । परं सत्यमेवैतत् यत् मस्तिष्कमपि भवति यन्त्रेषु । तानि यन्त्राणि आकर्णयन्ति, विचारयन्ति विचारस्य पश्चात् च समुचितानि उत्तराणि यच्छन्ति। किमेतत् यन्त्रम् ? किं ज्ञायते युष्माभिः ? एतस्याभिधानम् अस्ति संगणकम् (कम्प्यूटरः) इति । महत्सु आपणेषु विक्रयस्य गणना, महत्सु उपाहारगृहेषु मूल्य-पत्रकाणाम् उपकल्पनं निमिषेणैव संगणकस्य सहायतया भवति । __16

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130