Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
Teaching Point:
णिच्
चतुर्थः
न्यायालयः
पाठः
विविद नृत् लिपिकः लेख्यम यथाकालम् उप स्थापय् वैत्तिक तथ्यम प्रायेण otuw अभिवक्ता यक्तिः
प्रमाणीक खण्डय
अवधानम्
सम्यक् प्रति क्षिप्
न्यायस्य आलयः एव न्यायालयः भवति । विवदमानौ पक्षौ अनागत्य न्यायमिच्छतः । अत्र एकः न्यायाधीशः वर्तते । एकः च तस्य सहायकः लिपिकः भवति । एष लिपिकः सर्वाणि लेख्यानि अवधानेन रक्षति यथाकालं च तानि न्यायाधीशस्य सम्मुखम् उपस्थापयति। न्यायाधीशः यत् किञ्चित् अपि लेखयितुमिच्छति सः तेन लिपिकेन लेखयति।
केचन न्यायालयाः वैत्तिक -विवादेभ्यः एव भवन्ति,अन्ये च दुश्चरित्राणाम् अभियोगेभ्यः भवन्ति । अभियोगेषु द्वौ पक्षौ भवतः । न्यायाधीशः द्वयोः एव पक्षयोः कथनानि आकर्णयति । कदापि राज्यमेव एकतरः पक्षः भवति । न्यायाधीशः सर्वाणि तथ्यानि सम्यक् विचार्य स्वं निर्णयं श्रावयति ।
12

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130