Book Title: Sambodh Prakaran Part 03
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 262
________________ ધ્યાન અધિકાર २४७ तत्थ य मइदुब्बलेणं, तव्विहायरियविरहओ वा वि । नेयगहणत्तणेण य, नाणावरणोदएणं च ॥४८॥ तत्र च मतिदौर्बल्येन तद्विधाचार्यविरहतो वाऽपि । ज्ञेयगहनत्वेन च ज्ञानावरणोदयेन च ॥ ४८ ॥ .. ........ १३६५ हेऊदाहरणासंभवे य सइ सुटु जं न बुज्झिज्जा। सव्वन्नुमयमवितहं तहावि तं चिंतए मइमं ॥४९॥ हेतूदाहरणासंभवे च सति सुष्ठु यद् न बुध्येत । सर्वज्ञमतमवितथं तथापि तच्चिन्तयेद् मतिमान् ॥ ४९ ॥ ........ १३६६ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा, य नन्नहावाइणो तेणं ॥५०॥ अनुपकृतपरानुग्रहपरायणा यद् जिना जगत्प्रवराः । जितराग-द्वेष-मोहाश्च नान्यथावादिनो तेन ॥ ५० ॥.............. १३६७ थार्थ- (१) बुद्धिनी सभ्य मावधा२नी मंहतामे, (२) सभ्य३ । યથાર્થ તત્ત્વ પ્રતિપાદન કરનાર કુશળ આચાર્ય ન મળવાથી, (૩) શેય પદાર્થની ગહનતાને લીધે, (૪) જ્ઞાનાવરણીય કર્મનો ઉદય થવાથી, યા (પ-૬) હેતુ-ઉદાહરણ ન મળવાથી, આ જિનાજ્ઞાના વિષયમાં જો કોઈ સારી રીતે ન સમજાય તો પણ બુદ્ધિમાન પુરુષ આ ચિંતવે કે, “સર્વજ્ઞ તીર્થકરોનું વચન અસત્ય હોય નહિ. કારણ કે ચરાચર જગતમાં શ્રેષ્ઠ શ્રી જિનેશ્વર ભગવંતો, એમના પર બીજાઓએ ઉપકાર ન કર્યો હોય તો ય, भेन।५२७५७।२.४२ मत५२२३छे. भो २।२-द्वेष-भोई (मशन)ने જીતી લીધા છે, તેથી (અસત્ય બોલવાનાં કારણો જ નહિ હોવાથી) તે अन्यथाही याने असत्यमाषी होय नाहि.' (४८-४८-५०) सव्वनईणं जा हुज्ज वालुया सव्वोदहीण जं उदयं । इत्तो वि अणंतगुणो, अत्थो इक्कस्स सुत्तस्स ॥५१॥ . सर्वनदीनां या भवेद् वालुका सर्वोदधीनां यदुदकम् । इतोऽप्यनन्तगुणोऽर्थः एकस्य सूत्रस्य ॥ ५१ ॥..... १३६८ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354