Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ ४० अनुसन्धान-५८ अजामदहतभापूर्वोमेने । १. हे अजाः!- कामाः!, मेने- मनिता, का? पू:- शरीरं, कीदृक्? मदहतभा, मया अहता भाः- प्रभा यस्याः , केषां? वो- युष्माकम् । २. अजामदहतभाः पूर्वे यस्य मुजध्वनेः स, तथा मकारस्य नकारे सति ॥२२॥ जलस्य जारजातस्य हरितालस्य च प्रभुः । मुनियँ प्रश्नमाचष्टे तत्रैव प्रापदुत्तरम् ॥२३॥ काकुलालेनमृद्यते । कं च अकुलश्च आलश्च ते तथा तेषां इनः- स्वामी स तथा, तस्य सम्बोधनम्- हे काकुलालेन! । एतद् यतेविशेषणम् । मृद्- मृत्तिका ॥२३॥ 'ब्रूते पुमांस्तन्वि तवाऽधरं कः क्षणोति? को वा मनुजव्रजच्छित्? । प्रिये स्वसान्निध्यमनभ्युपेते किमुत्तरं यच्छति पृच्छतः श्रीः? ॥२४॥ नारदः । त्रिगतः । १. हे नः!- पुरुष!, रदो- दशनः । 'रो रे लोप'मित्यादिना दीर्घः । २. नराणां समूहो नारम्, तं द्यति- खण्डयति यः स तथा । ३. न आरत्नागतः । ऋ मृ गतावित्यस्य शस्तनीप्रथमपुरुषैकवचने विकरणलोपे अवर्णस्याऽऽकार इति वृद्धौ च रूपम् । अ:- विष्णुः ॥२४॥ किमिष्टं चक्राणां? २वदति बलमर्कः किमतनोत्?, ३जिनैः को दध्वंसे? "विरहिषु सदा कः प्रसरति? । ५भरं धौरेयाणां निरुपहतमूर्तिर्वहति कः?, सुरेन्द्राणां कीदृक् भवति जिनकल्याणकमहः? ॥२५॥ असममोदावहः । मञ्जरीसनाथजातिः । १. अहर्दिनम् । २. हे सह:!- बल! । सहस्शब्दो बलवाचकः । महस्तेजः । ३. मोहः । ४. दाहो- विरहसम्भवं दहनम् । ५. वहो- गलप्रदेशः । ६. असमं- असदृशं मोदं- प्रमोदमावहति ॥२५॥ 'प्राह द्विजो गजपतेरुपनीयते का? २पात्री प्रभुश्च जिनपङ्क्तिरवाचि कीदृक् । कीदृग्विधेह वनिता नृपतेरदृश्या? प्रस्थास्नुविष्णुतनुरैक्षत कीदृशी च? ॥२६।।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47