Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान- ५८
'जलनिधिमध्ये गिरिमभिवीक्ष्य क्षितिरिति व (वि) दन् किमाह विवादे ? । स्निग्धस्मितमधुरं पश्यन्ती हरति मनांसि मुनीनामपि का? ॥५९॥ नाचलोङ्गरसा । गतागतः ।
५०
१. न अचल:- पर्वतोऽङ्ग!, रसा- पृथ्वी । २. सारङ्गलोचना । सारंगा हरिणाः, तद्वल्लोचना यस्याः सा तथा ॥५९॥
यमार्याः?,
धर्मेण किं कुरुत काः क्व नु
कीदृश्यहिंसनफलेन तनुः सदा स्यात् ? । पुंसां कलौ प्रतिकलं किल केन हानि: ?, "कीदृग् व्यधायि युधि काऽर्जुनचापनादिः ? ॥६०॥
—
मन्थानजातिः । यामतागविविगतामया सारतादिनानादितारसा । १. याम - गच्छाम ताः - लक्ष्मीः कर्मतापन्नाः गवि - देवलोके । २. विगतामया - गतरोगा [ ३. सारतादिना । ४. नादिता रसा ।] ॥६०॥
।
'कीदृशः स्यादविश्वास्यः स्निग्धबन्धुरपीह सन्? न स्थातव्यं च शब्दोऽयं प्रदोषं प्राह कीदृश: ? वितथवचनः ।
सा
र
या मता ग वि
दि
ना
॥ ६१ ॥
१. वितथं - अलीकं वचनं यस्याऽसौ वितथवचनः । २. विगतास्तथवचना यस्य सः । तथा च सायमिति भवति ॥ ६१॥
'नृणां का कीदृगिष्टा ? २वद सरसि बभुः के? स्मरक्रीडितोष्ट्राः, साधुः श्रीशश्च सर्वे पृथगभिदधतो बोधनीयाः क्रमेण ।
कुर्वेऽहं ब्रह्मणे किं वदति मुनिविशेषोऽथ "कीदृक् समग्रः, स्यात्? ६किं वा पङ्कजाक्षीमुखविमुखमना भुक्तभोगोऽभिदध्यात्? ॥६२॥ सारामारमयतेमनोन: ( तेनमनोन: ) । शृङ्खलाजातिः ।
१. सा- लक्ष्मीः सारा । २. रामा:- सारसा: । ३. मार! - काम!, रम!क्रीडित!, मय!- उष्ट्र!, यते !, ताया- लक्ष्म्या इनः, तस्य सं०- हे तेन ! ४. नमतो (नम मनो!-) ऋषे! ५. न ऊन:- नोन: । [६. सा रामा - स्त्री नः -

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47