Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
फेब्रुआरी - २०१२
कामलालसामहेला ।
मला(लो)- दुरितं, आलो- विद्यमानदूषणं, साम- समता तां हन्ति सामहः । मलश्चाऽऽलश्च सामहश्च ते तथा तेषामिला- भूमिः का? । कामलालसा महेला- मारलम्पटा स्त्री ॥९३।। विधित्से किं शत्रून् युधि नरपते!? वक्ति कामल (कमला),
वराश्वीयं कीदृक्? क्व च सति नृपाः स्युः सुमनसः? । "विहङ्गः स्यात् कीदृक्? 'क्व रजति रमा? पृच्छति हर
प्रतीहारी भीरो! किमिह कुरुषे? "ब्रूत मदनम् ॥९४॥ विजये । गतागतः अनुर्गतः ।
१. विजये । विपूर्वो जि जये, वर्तमाना ए, 'विपराभ्यां जि'रित्यात्मनेपदम् । २. या श्रीस्तत्सम्बोधनम् - हे ये!, जवो- वेगो विद्यते यस्य तज्जवि । ३. विशेषेण जयः- परेषां हननं, तस्मिन् विजये सति । ४. वे:पक्षिणो जातो विजः । ५. अ- विष्णुस्तस्मिन् ए । ६. हे विजये!- शाङ्करप्रतीहारि!, विजे- भयं करोमि । ओविजी भयचलनयोर्वर्त्तमाना ए । ७. इ:कामस्तस्य सम्बोधनम्- हे ए! ॥९४॥
'हहो! शरीर! कुर्याः किमनुकलं त्वं वयोबलविभाद्यैः? ।
मदनरिपोर्दृक् कीदृ? जैनः कथमुपदिशति धर्मम्? ॥९५॥ जिनान्यजध्वंसदा ।
१. जिनानि- हानि गच्छामि एभिः कृत्वा । २. अज:- कामस्तस्य ध्वंसं ददातीति अजध्वंसदा सा हरदृग् । ३. जिनान् यजध्वं सदा- नित्यम् ॥१५॥ 'कीदृग् भाति नभो? २न के च सरुजां भक्ष्या? २नृपः पाति कं?,
"वादी पाशुपतो विवाद उदय[द्]दुःखः शिवं वक्ति किम्? । "निर्दम्भेति यदर्थतः प्रणिगदेद् रूपं विपूर्वाच्च त
न्मीनातेः कमपेक्ष्य जायत इति क्त्वाप्रत्ययः पृच्छति ॥९६॥ भवद्यवादेशं । व्यस्त: द्विसमस्तः ।
१. भं- नक्षत्रं विद्यते यत्र तद् भवत् । २. यवाः । ३. देशम् । ४.

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47