Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
७६
अनुसन्धान-५८
॥१४७||
___गतागतः - १. या:- लक्ष्म्योऽमानसारा- अपूजाप्रधाना दहेम, दह भस्मीकरणे, सप्तमी याम । २. मह- पूजय, ऐ:-कामाद् दरो- भयं तमस्यन्तिक्षिपन्ति ये ते इदरासास्तानमायया- अच्छद्मभावेन ॥१४८॥ ___ कृषीवलः पृच्छति कीदृगार्हतः?, क्व केन विद्वानुपयाति हास्यताम्? ।
सुरालयक्रीडनचञ्चुरुच्चकैश्च्युतिक्षणे शोचति निर्जरः कथम्? ॥१४९॥ हालिक । कलिहा । ना[लि]के । केलिना । नाककेलिहा । मन्थानकजातिः ।
१. हे हालिक!- कृषीबल!, कलिं हन्ति कलिहा । २. ना केलिना- हास्येन, नालिके- टुंनालिके(?) । ३. नाकस्य- हा लि क देवलोकस्य केलिः, हेति खेदे ॥१४९।।
'कं कीदृक्षं स्पृहयति जनः शीतवाताभिभूतः?, कम्बलम् कश्चिद् वृक्षो वदति पलभुग मांससत्के क्व रज्येत्? । केसर हेतुबूंते परिवहति का स्थूलमुक्ताफलाभाम्?, कारक
यव्यक्षेत्रक्षितिरिह भवेत् कीदृगित्याह काकः? ॥१५०॥ सयवा गतागतचतुष्टयम् ।
१. कम्बलम्, लम्बमेव लम्बकम्, स्वार्थे कः, विस्तीर्णम् । २. हे केसर!- बकुल!, रसके- मांससम्बन्धिनि रसे, वह्निसंयोगे सति यः क्षरति । ३. हे कारक!, करका- घनोपलाः । ४. सह यवैवर्तन्ते इति सयवाः, हे वायस!काक! ॥१५०॥
१ श्रीचित्ते प्रियविप्रयोगदहनोऽहं कीदृशे किं दधे?, प्रेम्णा किं करवाण्यहं हरिपदोः पप्रच्छ लक्ष्मीरिति । कस्मै चिक्लिशुरङ्गदादिसुभटाः? 'क्वाऽनोकहे नम्रता?,
“कस्मै किं विदधीत भक्तविषयत्यागादिकमार्हतः? ॥१५१॥ सेतप । पतसे । सेतवे । वेतसे । तपसेसेवेत ।
१. से । सह एन- विष्णुना वर्त्तते सा (सम्), तस्मिन् । से| सहस्य सभावे सप्तम्येकवचने रूपम् । तप- सन्तापं कुरु । २. से त वे पत- प्रणामं कुरु, हे से!- लक्ष्मि ! । ३. सेतवे- जलबन्धाय। प|

Page Navigation
1 ... 42 43 44 45 46 47