Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
फेब्रुआरी - २०१२
४. वेतसे- जलवंसे । ५. तपसे- तपोनिमित्तं सेवेत- कुर्वीत ॥१५१॥ ___ 'हिमवत्पत्नी परिपृच्छति कः कीदृक् कीदृशि कस्याः कस्मिन्? ।।
केन न लभ्या नृसुरशिवश्रीरित्याख्यत् किल कोऽपि जिनेन्द्रः ॥१५२।। मेनेपिनाकीवक्तावाननेतेविनये । गतागतः ।
१. हे मेने!- हिमाचलभायें!, पिनाकी- हरः वक्ता- वचनशीलो, 'वन षन सम्भक्तौ' इनन्तस्ततो वानयतीति वाननः- सम्भक्तिकारको विनयस्तस्मिन् वानने विनये, ते- तव । २. येन पुंसा वितेने- विस्तारिता, न- नैव वाक्वचनं तावकीनाऽपि- तव सम्बन्धिन्यपि, हे नेमे! जिन! ॥१५२॥ 'तणजलतरुपुन्नं वाहसुन्नं पि रन्नं, भण हरिणकुलाणं केरिसं केरिसं नो? । प्रलयपवनवेगप्रेरणात् कीदृशेऽब्धौ, सतततदधिवासं व्यूढमैक्षन्त कं वा? ॥१५३॥ बहुलहरितरच्छकुलचलच्छंखेमकरं ।
१. बहुला:- प्रभूता हरयः- सिंहास्ते च तरच्छाच्च रिच्छास्ते तथा, तेषां कुलानि, तेषां चलन्त्यक्षीणि यत्र तत्तथा, क्षेमकरं- शुभकरम् । २. बढ्यश्चप्रचुराश्च ताः लहर्यश्च ताभिस्तरन्तः शकुला जीवा चलन्तश्च शङ्खाश्च यत्राऽब्धौ स तथा तस्मिन्, मकरम् ॥१५३।।
'को धर्मः स्मृतिवादिनां? दधति के द्विःसप्तसङ्ख्यामिह?, 'प्रार्थ्यन्ते च जनेन के भवभवाः? "पुंसां श्रियः कीदृशः? । ५को वाऽभ्रङ्कषकोटयः शिखरिणां रेजुस्तथा कांश्चन,
श्रीरस्मानजनिष्ट नाऽङ्गजमिति प्रोक्तान् वदेत् किं स्मरः? ॥१५४॥ मामसूतसानवः । मञ्जरीजातिः ।
१. मनो ऋषेरयं मानवोऽणि रूपम् । २. मनवो, मनुशब्देन चतुर्दशाऽभिधीयन्ते । ३. सूनवः- पुत्राः । ४. तनवः- तुच्छाः । ५. सानवः- प्रस्थाः । ६. मां स्मरमसूत- जनितवती सा- लक्ष्मीन- नैव वो- युष्मान् । यदा केचनैवं वक्तारो भवन्ति - यदुत श्रीर्लक्ष्मीरस्मानेव जनितवती, नाऽङ्गजं कामदेवं, तदाऽङ्गजः कामदेवस्तान् प्रतिपादयेदित्यर्थः ॥१५४॥
पाके धातुरवाचि कः? 'क्व भवतो भीरो! मनः प्रीयते?, सालङ्कारविदग्धया वद कया रज्यन्ति विद्वज्जनाः? ।

Page Navigation
1 ... 43 44 45 46 47