Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
७२
अनुसन्धान-५८
स
1 hot
रिमा त्वया
प्रधाना । ४. मारपरीत!- मन्मथायत्त!, रसा- भूः ॥१३६।।
१सान्त्वं निषेधयितुमाह किमुग्रदण्डः?, २स्वामश्रियं वदति किं रिपसाच्चिकीर्षन? । ता ग त्वरी म र क नम्रः स्थिरो गुरुरिहेति वदन् किमाह?,
४ये द्यन्ति शत्रुकमलां किल ते किमूचुः? ॥१३७॥ मा सामधारिमात्वया, यात्वमाऽरिधामसा, नेहगरिमोद्यातां, तांद्यामोऽरिगहने । मन्थानजातिः ।
१. सामनीति(तिर्) धारि मा त्वया, 'धृ धारणे'ऽद्यतनी भावे, ‘तानमामे'त्यादिनाऽटप्रतिषेधः । २. यातु- व्रजतु अमा- अलक्ष्मीररिधाम- शत्रुगृहं, ला(सा)- सा म धा ऽलक्ष्मीः । ३. नेह गरिमा- गुरुत्वमुद्यातां- धावतांचपलानामित्यर्थः । ४. तां- कमलां द्यामः- खण्डयामोऽरिगहने- शत्रुगहने ॥१३७॥
का स्त्री ताम्यति कीदृशा स्वपतिना? २विद्या सदा किंविधा, सिध्येद् भक्तिमतोऽथ लोकविदिता का कीदृगंम्बा च का? । 'किम्भूतेन भवेद् धनेन धनवान्? साङ्ख्यैश्च पुंसेष्यते, कीदृक्षा प्रकृतिर्वसन्तमरुतोत्कण्ठा दधे कीदृशा? ॥१३८॥ मञ्जरी । केष्टा विष्णोनिगदति गदः? २प्राह सव्येतरोऽथ, श्रीरुद्राण्योः कथयत समाहारसम्बोधनं किम्? । २प्राहर्जुः [किं जि]गमिषुमिनं वक्ति कान्ताऽनुरक्ता?, ४सान्त्वं ५धूम्र प्रहरमपि सम्बोधयाऽनुक्रमेण ॥१३९।।
विपरीतसनाथजातिः । भण केन किं प्रचक्रे नयेन भुवि कीदृशेन का [-]पते!? । काः पृच्छति तरलतरः के यूयं किं कुरुत सततम्? ॥१४०॥ गतागतः।
मयाध्यासामासयुवाता । त्रिष्वेकमुत्तरम् । १. मता- ऽभिमता स्त्री, याता- गच्छता । यदा भर्ता बहिर्गच्छति तदाऽभिमता स्त्री ताम्यतीत्यर्थः । २. ध्याता सती । ३. सा- लक्ष्मीः अता,

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47