Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 31
________________ फेब्रुआरी २०१२ करोमि, ते(दे)वृ देवने ॥१०६॥ विपरीतमञ्जरीसनाथजातिः १. वेरे - वैरे । २. देरे - द्वारे । ३. भरे । ४. वारे- सङ्घाते । ५. परे दृष्टे, दरे- भये उल्लसति, सरे- शरान् मुञ्चन्ति, मेरे!- मर्यादे! ॥१०७॥ गतागतः १. रेमे- रमितम्, पुनातीति पवा - पवित्रा, न पवाऽपवाऽपवित्रा, सा चाऽसावाभा च साऽपवाभा, सती- विद्यमानाऽपवाभा यस्य (x) तं, स तथा(x) स चाऽसौ देवश्च स तथा तस्मिन् । २. वेदेऽभीष्टे, भवापत्संसारापदसमा- अनन्यतुल्या, हे इरे ! - भूमे !, 'इरा भूवाक्सुराप्सु' इति वचनात् ॥१०८॥ भाद्रपदवारिबद्धः सितशकुनिविराजितं वियद् वीक्ष्य । कं प्रश्नं सदृशोत्तर - मकष्टमाचष्ट विस्पष्टम् ? ॥१०९॥ ६३ नभस्यकनद्धबलाका । नभसि- आकाशेऽकनत्- शुशुभे धवला - शुभ्रा [का]? । नभस्यंभाद्रं च तत् कं- पानीयं च तन्नभस्यकं तेन नद्धो- बद्धस्तस्य सम्बोधनम् - हे नमस्यकनद्ध! बलाका ॥१०८॥ 'भूरभिदधाति शरदिन्दुदीधिति: केह भाति पुष्पभिदा? । `प्रथमप्रावृषि वर्षति जलदे कः कुत्र सम्भवति ? ॥११०॥ saनिनवमालिका । गतागतः । १. हेऽवनि ! - पृथ्वि!, नवा चाऽसौ मालिका च सा तथा । २. कालिमा- कृष्णता, कस्मिन् ? वननिवहे ॥१०९॥ 'कीदृक्षः सन्निह परभवे कीदृशः स्याद्धितैषी ? सदयः `कीदृक् का स्याद् वद गदवतामत्र दोषत्रयच्छित् ? मधुरता का कीदृक्षा पुरि न भवतीत्याहतुर्वारि - भृङ्गौ ? विपण्याबली *कीदृश्यो वा कुवलयदृश: कामिनः कीदृश: स्यु: ? | गौरवपुषः ॥१११॥ १. सदय:- सह दयया वर्त्तत इति सदय:, इहभवे परभवे वा सन्शोभनोऽयो- लाभो यस्याऽसौ तथा । २. मधुरता - माधुर्यम् मधुनि रता मधुसक्ता, मधुसम्बन्धि माधुर्यम् । दोषत्रयापहारि इत्यर्थः । ३. विपण्याबली

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47