Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 36
________________ ६८ अनुसन्धान-५८ स्वं स्त्रीणां कामाय हे राजन्! तेन सुभगतामानिना कृतम् । अक्षरनयेत्यादिनाऽचलक्रमत्वं सूचितम् । २. येते- यत्नं कृतवती, यतैङ् प्रयत्ने, परोक्षा ए, राका- पूर्णिमास्या रात्रिः, शयनरक्षतो- निद्रारक्षणाद् दमने मे- मम ॥१२४|| १पाता वः कृतवानहं किमु? मृगत्रासाय कः स्याद् वने?, कोऽध्यास्ते पितृवेश्म? 'कः प्रमदवान्? ५कः प्रीतये योषिताम्? । पहृद्यः कः किल कोकिलासु? करणेषूक्तः स्थिरार्थश्च को?, “दृष्टे क्व प्रतिभाति को लिपिवशाद् वर्णोऽपुराणश्च [क:]? ॥१२५।। मञ्जरीसनाथजातिः । 'लकेश्वर-वैरि-वैष्णवाः केऽप्रा(प्या)हुः प्रीतिरकारि केन केषाम्? । किमकृत कं विक्रमासिकालः? माधर-वारुणीबीज-गाव आख्यन् ॥१२६।। युग्मम् । आदशकंधरवधेनवः । १. आवो- रक्षितवान् । पाता सन् त्वमस्मान् रक्षितवानित्यर्थः । अव रक्षपालने, शस्तन्याः सिवि रूपम् । २. दवो- दवानलः । ३. शवो- मृतकः । ४. कं- सुखम्, वाति- गच्छति कंवः । ५. धवो- भर्ता । ६. रवः- शब्दः । ७. बवो यः कृष्णचतुर्दश्यां भवति सिद्धान्तप्रसिद्धः । तत्र हि बवे कार्यमारब्धं स्थिरं भवतीत्यर्थः । ८. धे- धकारे दृष्टे वकारप्रत्ययः । ९. नवः- [आ]पुराणः ॥१२५॥ १. आ- समन्तात् दशकन्धरस्य- रावणस्य वधः तथा तेन वोयुष्माकम्, हे लङ्केश्वरवैरिवैष्णवास्तद्वधेन वो- भवतां समन्तात् प्रीतिरुत्पादितेत्यर्थः । २. आद- भक्षितवान्, शकं राजानम्, हे धर!- पर्वत!, वं वारुणबीजं मन्त्रिकप्रसिद्धम्, हे व!, हे धेनवः! ॥१२६।। युग्मम् । १प्राह रविर्मद्विरहे कैस्तेजःश्रीः क्रमेण किं चक्रे? । कीदृशि च नदीतीर्थे नाऽवतितीर्षन्ति हितकामाः? ॥१२७।। अहिमकरभैरवापे । १. हेऽहिमकर!- आदित्य!, भै-नक्षत्रैरवापे- लब्धा । २. अहिमकरैभैरवाभीषणा आप:- पानीयानि यत्र तत् तथा, तस्मिन् ॥१२७।।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47