Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 22
________________ ५४ इत्य[त्य]र्थं, दयिते!- भार्ये! भव अधः ॥७३॥ प्रत्याहारविशेषा वदन्ति नन्दी निगद्यते कीदृग् ? । आपृच्छे गणकोऽहं किमकार्षं ग्रहगणान् वदत ? अजगणः । त्रिः समस्तः । ॥७४ || १. अच्च अक् च अणु (ण् च) अजगणस्तस्य सम्बोधनम् - हे अजगण!, अजस्य - हरस्य गणः प्रथमः (प्रमथः) अजगणः । २. गणितवान्, गण सङ्ख्याने, अद्यतनी सिव्, णि 'ईश्च गण' इत्यद्भावे रूपम् ॥७४॥ ' कीदृक्षे कुत्र कान्ता रतिमनुभवति ? ब्रूत वल्लिं? क्व मे मुत्, प्राहर्षिः ? कोऽत्र कस्याः स्मरति गतधनः श्रीतया पृच्छ्यतेऽदः । “क्व स्यात् प्रीतिस्तृतीयं वदति युगमिह क्वोद्यमी कामशत्रुः ?, "कामी रज्येत् प्रियायाः क्व च ? ' नयविनयी कुत्र पुत्रः प्रतुष्येत् ? ॥७५॥ ९स्पृहयति जनः कस्मै नाऽस्मिन् मुखे वद कीदृशे, न सरति सुधीः ? १९ स्यात् कीदृक्षे क्व वा वपुव्यथम् ? । १२सुदृशमभितः वश्यां पश्यन् किमाह सखीर्युवा ?, तरलनयना मामत्रेयं स्मितास्यामितीक्षते ॥७६॥ षोडशदलकमलं विपरीतं युगलम् । १. तते - विस्तीर्णे रते - क्रीडने । २. हे लते!- वीरुद्! । ३. नते - प्राणने, हे यते!साधो ! । ४. ना - पुरुषस्ते - तव, मायालक्ष्म्या भावो माता, हे माते ! । ५. मतेअभिमते । ६. त्रेते!- तृतीययुग!, ए:कामस्याऽन्ते- विनाशे यन्ते । ७. स्मितेईषद्धसिते । ८. ताते - पितरि । ९. षोऽन्तकर्मणि, स्यतीति स्यत्, तस्मै स्यते । १०. मिते - स्तोके । ११. तीतेऽतीते क्षतेव्रणादौ । १२. तरलनयना - चञ्चलनेत्रा मां कर्मतापन्नमत्र प्रदेशे, इयं स्मितास्यं यथा भवतीतीक्षते - अवलोकयति ॥७५-७६॥ मि स्य ता अनुसन्धान- ५८ क्ष ती स्मि यं 才 ल ते १६ ) य मा न म ना

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47