Book Title: Prashnottar Shatam Author(s): Ratnakirtivijay, Trailokyamandanvijay Publisher: ZZ_Anusandhan View full book textPage 9
________________ फेब्रुअरी २०१२ विप्रविधाविनाविग्राविप्रधानाग्रा । पद्मजातिः । १. हे विप्र ! - द्विज!, विधा- हस्तिपिण्डः । २. अवतीति ऊ- रक्षकः, इना- स्वामिनी, विना । ३. विग्रा - विगतनासिका । ४. विः - पक्षी प्रधानम् अग्रे यस्याः सा तथा । 'वदति विहगहन्ता कः प्रियो निर्धनानां ?, 'भणति नभसि भूतः कीदृशः स्याद् विसर्ग: ? । वदति जविनशब्दः कीदृशः सत्कवीन्द्राः, कथयत जनशून्यं कज्जलं भर्त्सनं च ? ॥२६॥ व्यन्तरादिव्यस्तः । ४१ प्र २ ग्रा २ वि ५ धा २ ना २ १. हे व्यन्त!- पक्षिहन्तः!, रा- द्रव्यम् । २. दिवि भवो दिव्यः । दिगादिद्वारेण यप्रत्ययः । हे दिव्य !, स्तः- सकारं तस्यतीति क्विप् । ३. विश्च अंश्च तरश्च एते आदौ यस्य स तथा विरस्तः- क्षिप्तो यत्र स, स चासौ व्यस्तश्च स तथा [तथा च यथाक्रमं विजन -अञ्जन-तर्जन इति भवति ।] ॥२६॥ 'वीतस्मरः पृच्छति कुत्र चापलं स्वभावजं? कः सुरते श्रियः प्रियः ? । श्सदोन्मुदो विन्ध्यवसुन्धरासु क्रीडन्ति काः कोमलकन्दलासु? ॥२८॥ अनेकपावलयः । १. न विद्यते इ:- कामो यस्याऽसौ अनिस्तस्य सम्बोधनं - हे अने!निष्काम!, कपौ- वानरे । २. अस्य - विष्णोर्लय - आश्लेषः । ३. अनेकपा हस्तिनस्तेषामावलयस्तास्तथा ॥२८॥ 'मूषिकानिकरः कीदृक् खलधानादिधामसु? । श्भीरुसम्भ्रमकारी च कीदृगम्भोनिधिर्भवेत्? ॥२९॥ बिलसद्मकरः । १. बिलान्येव सद्मानि- गृहाणि बिलसद्मानि तानि करोति । २. विलसन्तो मकरा यत्र स तथा ॥२९॥ किं लोहाकरकारिणामभिमतं ? 'सोत्कर्षतर्षाकुलाः, किं वाञ्छन्ति ? हरन्ति के च हृदयं दारिद्यमुद्राभृताम् ? ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47