Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ ३६ अक्षरणम् । चलद्विन्दुजाति: । १. अं- विष्णुम् । २. अक्षं - इन्द्रियम् । ३. चलतीति । ४. अक्षरणं- अचलनम् । ५. अक्षैः वा ॥८॥ अनुसन्धान- ५८ अक्षरं - ज्ञानम् । न क्षरतिपाशैः रणं - सङ्ख्यं सङ्ग्रामो भूरापृच्छति किल चक्रवाकमेषोऽपि भूमिमप्राक्षीत् । 'पीतांशुकं किमकरोत् कुत्र ? क्व नु मादृशां वासः ? ॥९॥ कोकनदे । १. हे को! - पृथिवि !, अकनत्- अशोभत ए - विष्णौ । २. हे कोक!चक्रवाक!, नदे- हूदे | 'हरि - रति-रमा यूयं कान् किं कुरुध्वमदोऽक्षरं, किमपि वदति ? जे गीतश्रियाऽपि च कीदृशा ? | ३जिनमतजुषां का स्यादस्मिन् कियच्चिरमङ्गिनां?, * गतशुभधियां का स्यात् कुत्राऽभियोगविधायिनाम् ॥१०॥ यानताम स समतानया विभुता सदा दासता भुवि । मन्थानकजातिः । १. ईश्च इश्च अश्च यास्तान् अताम - गच्छाम हे स! | हरिः ईं- लक्ष्मीं, रतिः इं- कामं, लक्ष्मीः अं- विष्णुं यातीत्यर्थः । २. समः तानो यस्यां सा समताना, तया । ३. विभुता नायकत्वम्, सदा सर्वकालम् । ४. दासता कर्मकरत्वम्, भुवि पृथिव्याम् ॥१०॥ वि भ या न ता म स स दा 'प्रतिवादिद्विरदभिदे गुरुणेह किमक्रियन्त के कस्य? | `उरशब्दः कल्याणद-बल- -हिम-शृङ्गान् वदति कीदृग् ? ॥११॥ आदिश्यन्तरवविशिखानुः । १. आदिष्टा, रवविशिखाः- शब्दबाणाः, नुः- पुरुषस्य । २. न विद्यते उर्यत्र स अनुः । आदौ शिः अन्तरे - मध्ये वश्च विश्च शिश्च खश्च यस्य स चाऽसौ अनुश्च स तथा । ततो यथाक्रमं शिवरः शिबिरं शिशिरं शिखरं इति भवति ॥११॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 47