________________
३६
अक्षरणम् । चलद्विन्दुजाति: ।
१. अं- विष्णुम् । २. अक्षं - इन्द्रियम् । ३. चलतीति । ४. अक्षरणं- अचलनम् । ५. अक्षैः वा ॥८॥
अनुसन्धान- ५८
अक्षरं - ज्ञानम् । न क्षरतिपाशैः रणं - सङ्ख्यं सङ्ग्रामो
भूरापृच्छति किल चक्रवाकमेषोऽपि भूमिमप्राक्षीत् । 'पीतांशुकं किमकरोत् कुत्र ? क्व नु मादृशां वासः ? ॥९॥
कोकनदे ।
१. हे को! - पृथिवि !, अकनत्- अशोभत ए - विष्णौ । २. हे कोक!चक्रवाक!, नदे- हूदे |
'हरि - रति-रमा यूयं कान् किं कुरुध्वमदोऽक्षरं,
किमपि वदति ? जे गीतश्रियाऽपि च कीदृशा ? | ३जिनमतजुषां का स्यादस्मिन् कियच्चिरमङ्गिनां?, * गतशुभधियां का स्यात् कुत्राऽभियोगविधायिनाम् ॥१०॥ यानताम स समतानया विभुता सदा दासता भुवि । मन्थानकजातिः । १. ईश्च इश्च अश्च यास्तान् अताम - गच्छाम हे स! | हरिः ईं- लक्ष्मीं, रतिः इं- कामं, लक्ष्मीः अं- विष्णुं यातीत्यर्थः । २. समः तानो यस्यां सा समताना, तया । ३. विभुता नायकत्वम्, सदा सर्वकालम् । ४. दासता कर्मकरत्वम्, भुवि पृथिव्याम् ॥१०॥
वि
भ
या न ता म स
स
दा
'प्रतिवादिद्विरदभिदे गुरुणेह किमक्रियन्त के कस्य? | `उरशब्दः कल्याणद-बल- -हिम-शृङ्गान् वदति कीदृग् ? ॥११॥
आदिश्यन्तरवविशिखानुः ।
१. आदिष्टा, रवविशिखाः- शब्दबाणाः, नुः- पुरुषस्य । २. न विद्यते उर्यत्र स अनुः । आदौ शिः अन्तरे - मध्ये वश्च विश्च शिश्च खश्च यस्य स चाऽसौ अनुश्च स तथा । ततो यथाक्रमं शिवरः शिबिरं शिशिरं शिखरं इति भवति ॥११॥