________________
फेब्रुआरी - २०१२
३७
हरति क इह कीदृक् कामिनीनां मनांसि?,
व्यरचि सचिवभावः केन [धू]मध्वजस्य? । ३क्षयमुपगमिता रुक् कीदृशेनाऽऽतुरेण?,
प्रसरति च विबाधा कीदृशीहाऽर्शसानाम्? ॥१२॥ नायुवा वायुना जायुपा पायुजा । १. ना- पुरुषः युवा- तरुणः । २. वायुना- वातेन । ३. जायु
ना युवा औषधं पिबति, विच्, जायुपाऽनेन । ४. पायौ- अपाने जातापायुजा ॥१२॥
वाजि-बलीवर्द-विनाश-सुष्ठुनिष्ठुर-मुरद्विषो यमिह ।
प्रश्नं विदधुर्वपुषस्तस्मिन्नेवोत्तरमवापुः ॥१३।। हेतुरङ्गमोक्षान्तसुखराजिनयेकः । १. मोक्षान्तं च तत्सुखं च मोक्षान्तसुखम्, तस्य राजिः श्रेणिस्तस्यां नये प्रापणे, हे अङ्ग!- शरीर!, हेतुः- कारकं कः? । तुरङ्गमश्चाऽश्वं(श्वः), उक्षा च गौः, अन्तश्चाऽवसानम्, सुखरं चाऽतिकठिनम्, अश्च विष्णुः, ते तथा, तस्य सम्बोधनम् - हे तुरङ्गमोक्षान्तसुखराः!, जिन एकः ॥१३॥
क्रव्यादां केन तुष्टिर्जगदनभिमता का? ३रिपुः कीदृगुग्रः?, ४कं नेच्छन्तीह लोकाः? प्रणिगदति गिरिर्वृश्चिकानां विषं क्व? ।
कुत्र क्रीडन्ति मत्स्याः ? प्रवदति मुरजित् कापिले भोगभाक् कः?,
कीदृक् का कीदृशेन प्रणयभृदपि चाऽऽलिङ्ग्यते न प्रियेण? ॥१४॥ अस्नातास्त्रीमङ्गलेप्सुना। ना नाता अष्टदलकमलम् ।
प्सु अस्त्री
१. अस्ना- मांसेन । २. अता- अलक्ष्मीः । ३. अस्त्रं- शस्त्रं विद्यते यस्य स अस्त्री । ४. अमं- रोगम् । ५. हे अग!- पर्वत!, अले- पुच्छे । ६. अप्सुपानीयेषु । ७. हे अ!- विष्णो!, 'ना-पुरुषः । [८. अस्नाता स्त्री मङ्गलेप्सुना नाऽऽलिङ्ग्यते ।] ॥१४॥
1. आत्मा इति टि० ।