Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
प्रत्यक्षनिर्णयः ।
२३
अथ या यस्य बुद्धिः सैव तस्य तत्प्रतिपत्तौ करणं नापरा तदयमदोष इति । येस्यति कुतः ? कुश्चित्प्रत्यासत्तिविशेषादिति चेन्न, विषयेऽपि तुल्यत्वात् । तस्यापि हि यो यस्य प्रत्यासन्नः स एव तस्य तत्प्रतिपत्तौ करणं नापर इति वक्तुं शक्यत्वात् । सर्वोपि सर्वात्मानं प्रति प्रत्यासन्न एवात्मनो व्यापकत्वेन सर्वत्र तत्र भावादित्यपि समानं बुद्धिष्वपि । तन्न विषयप्रतिपत्तौ विषयवबुद्धेरपि करणत्वमिति न तद्व्यापारस्य प्रत्यक्षत्वं, प्रागुक्तस्य सम्यग्ज्ञानस्यैव स्पष्टावभासिनस्तदुपपत्तेः ।
अथ प्रत्यक्षस्य भेदद्वयवर्णनं विधीयते । तच्च प्रत्यक्षं द्विविधं, सांव्यवहारिकं मुख्यं चति । सांव्यवहारिकमपि द्विविधं, इन्द्रियप्रत्यक्षमनिन्द्रियप्रत्यक्षं चेति । तत्रेद्रियस्य चक्षुरादेः कार्य यबहिर्नीलादिसंवेदनं तदिन्द्रियप्रत्यक्षम् । कैथं पुनस्तस्य विषयनियमः? कैथं च न स्यात् ! संवेदनात्मना नीलादिवत्तदपरनिरवशेषविषयापेक्षयाऽपि तस्य तुल्यत्वादिति चेन्न, शक्तिनियमतस्तदुपपत्तेः । नियतशक्तिका हि संवित्तयः स्वहेतुसामर्थ्यादुपजायते संसारिणामतो नियतस्यैव विषयस्य प्रतिपत्तिर्न सर्वस्य । यावन्नियतशक्तिकत्वात्तत्र विषयनियमस्ता वन्नियतविषयसारूप्यादेवतिं कुतो न भवेत् । भवति हि नीलसारूप्ये संवेदनस्य नीलस्यैवेदं संवेदनं न पीतादेरिति तन्नियम, इति चेत्, किं पुनस्तस्य तत्सारूप्यं? न तावत्सदादिरूपं तस्यापिसर्वत्र साधारणत्वेन नियामकत्वानुपपत्तेः । नीलरूपमेव तदिति
१ स्याद्वादी आह । २ बुद्धरतत्वाम्युपगमादिति शेषः ॥ ३ सौगतः पृच्छति । ४ जैनः पृच्छति । ५ चक्षुरादिकार्यसंवेदनस्य । ६ ज्ञानावरणवीर्यातरायकर्मक्षयोपशमसामर्थ्यात् । ७ यथा । ८ तथा । ९ विषपनियमः । १० सति। ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86