Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-|॥ ४ ॥ सम्यक्त्वलानो भुवि दुर्लभोऽस्ति । दुर्जद्यरागादिकश्रियोगात् ॥ नोऽपूर्वकरणं परियाति । चरित्रं || यावत । सम्यक्त्वरनं विदधंतु भव्याः ॥ ५ ॥ क्रियोपचारस्तु भवस्वरूपो। ग्रैवेयकोत्कृष्टसुखस्य हेतुः
॥ सुदर्शनं मुक्तिविधायकं तत । सम्यक्त्वरत्न विदधंतु भव्याः ॥ ६ ॥ नवंध्य केचिच्च यथाप्रवृत्तिमपूर्वभावं परिवन्य भव्याः ।। मिदनि रागादिककर्मग्रंथिं । सम्यक्त्वरत्नं विदवंतु भव्याः ॥9॥ ततो
तरमाप्नुवंत्य-निवृत्तिरूपं करणं तृतीयं ॥ प्रयांति सत्वाश्च सुदर्शनं तत् । सम्यक्त्वरत्नं विदधंतु भव्याः ॥ ७॥ दयोपशाम्यं प्रथम द्वितीयं । तथोपशाम्यं वरदायिकं च ॥ त्रिनेदरूपं गदितं जिनस्तत । सम्यक्त्वरत्न विदधंतु नव्याः॥एाजव्यांगिनश्चोपशमं नवाब्धा-वुत्कृष्टतो यांति हि पंचवारं ।। निजात्मनानिर्मलजावरूपं । सम्यक्त्वरत्नं विदधंतु भव्याः ।। १० ।। सुदायकं चोपशमं च दर्शनं । सत्वाः प्रयांत्येकावं च युग्मं ॥ दायोपशाम्यं तदसंख्यशोऽत्र । सम्यक्त्वरत्नं विदधंत भ व्याः ॥ ११ ॥ उत्कृष्टतः क्षेत्रजपुद्गलार्ध । ब्रमति नूनं नवकाननेऽत्र ।। सम्यक्त्वसंस्पर्शितजव्यसत्वाः । सम्यक्त्वरत्नं विदधंतु व्याः ।। १५ ।। एवमुपदेशं दत्वा नगवान श्रीवर्धमानो जिनेश्वरो मौनमा| दृत्य संतस्था, सच्चासदश्च सर्वे स्वं स्खं गेहं ययुः. यथ सूर्याजो निर्जरः प्रजुवदनारविंदोद्भवमकरंद
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147