Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-|| श्रीकेशिकुमारगणधरेंडः प्रदेशिनृपालंप्रत्युवाच, हे नरेंद्र ! एवं मजुत परशुरामनिदर्शनं हृदि सम्यः ।। चरित्रं
रा संभाव्य त्वयापि सर्वदा तव्रताराधनपरेण नाव्यं. प्रदेशिनुपालोऽपि प्रमोदपूरपूरितांतःकरणो सलाटतटवघांजलिपुटो गणधरें प्रणम्योवाच, हे नगवन् ! तृतीय श्राव्रतसमाराधनमाहात्म्यनिदशकं निदर्शनं हृदि सम्यग धृत्वाहं भवत्कृपया सम्यक तदाराधनं विधाये.
अथ चतुर्थ श्रावतविस्तरश्रवणामृतपानार्थ तृषातुराविव मम कर्णावतीवसमुत्सुको वर्तेते, अ. तस्तविस्तरं कथयित्वा ममोपर्युपकारं कुरुन ? अथैवं विधां नृपवाचं निशम्य केशिकुमारगणपतिरपि तदुपकारचिकीर्षया घनाघनघनवर्षणसन्निननिजध्वनिसुधाधोरणीनिरनितो विकोणमोहरजःपुंजमुप. शामयन्निवोवाच, हे राजन् ! चतुर्थब्रह्मवतसन्नाहालंकृतदेहिनं जगांतुजा नजयसमर्थोऽपि पुष्पेषुसु. स्टो नोपद्रवितुं समर्थो भवति. मारविकारातिरेकाष्टाः प्राणिनो वधबंधनादिदुस्सहवेदनानिवृताः प्रांते महांधकारे वचनातिगघोरःखपरंपरापरिपूर्णे नरकावटे पतंति. रमणीयस्वरूपां मुखमधुरां कु. लिहृदयाशयां किंपाकफलवल्लीमिव वारांगनां सेवितुं को धीमानत्र समचिलषेत ? अतीवमैथुनपरिसेवनतः समुद्भवा मूर्तिमंतः पापपुंजा श्व कंपस्वेदश्रममुर्गमग्लानिवलदयराजयक्ष्मरोगादयोऽ- ।।
For Private And Personal Use Only

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147