Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४१
प्रदेशी-| स जिनधर्मोद्योतं करोतिस्म. अथैवं धर्मध्यानैकलीनो पो निखिलान्यपि राजकार्याणि त्यक्तवान्. ।
एवं राजानं धर्मेकध्यानपरं नानाविधतपोविधानशुष्कशरीरं च विझाय निजतीवविषयाभिलाषापरि. पूर्णतया तपरि द्वेषं वहंती सूरिकांता राझी तन्मारणोपायमचिंतयत्. अथ सा निजपुत्रं सूर्यकंतं समाहय नृपमारणार्थ समादिशत्. एवं निजमाताईष्टाभिलाष विकाय चेतसि खेदं समापन्नः सूर्यकंतस्तु मनागप्युत्तरं न ददौ. श्रय सा सादावादासीव उष्टा सूरिकता राझी स्वयमेव राज्ञे विषमिश्रितं भोजनं ददौ. कृतस्नानजिनार्चनो पालो भोजनावसरे भोजनशालायां समागत्य जुष्टराझी चेष्टामजानंस्तहिषमिश्रितं जोजनमत्तिस्म. जोजनानंतरं सकलांगपरिणतविषज्वालाव्याकुलहृदयः प्र. देश्यवनीशो राकीचेष्टितं विकाय तदपरि मनागवि द्वेषावमधारयन निजांतसमयं च विकाय पौ षधशालायां ययौ. तत्र स वृमि प्रतिलिख्य कृतदनसंस्तारकः पूर्वाशाभिमुखः समुपविश्य पंचांगस्पृ. ष्टभुमितलो निजधर्माचार्य केशिगणधरेंद्रं मनसि निधाय नमस्कृतवान्. तदनंतरं समालोचित निजव्रतातिचारः प्रत्याख्यातचतुर्विधाहारोऽर्हदादिचतुःशरणमंगीकृयाराधनापूर्वकं शुजगावेन देहं त्यक्त्वा सौधर्मदेवलोके सूर्याजाख्ये विमाने तदधिपतिः सूर्यानाख्यो देवोऽनृत्. इन्युक्त्वा श्रीवर्धमानजिनेंद्र ।।
For Private And Personal Use Only

Page Navigation
1 ... 141 142 143 144 145 146 147