Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
प्रदेशी-|| जातिवणिजां मुकुटोपमस्तु । वंशो बनुव किल लालणनामधेयः ॥ तदंशमौक्तिकनिमोऽत्र बच्व ।
चेभ्यः । श्रीवर्धमान इति नाम विमंडितो वै ॥२॥ विरचितमिह तेन मंदिरैक-मधिगततुंगत
या तिरस्कृतादि ॥ अगणितवसुना जिनेशविः । प्रवस्तरैः परिमंडितं मनोझम् ॥ ३॥ तस्य को१४४
टिध्वजस्याथो-नृत्सुपुत्रः कलान्वितः ।। नाम्ना जगमुशाहश्च । पापसंतापवर्जितः ॥ ४ ॥ तस्यान. घ्नन्नाजस्तु । पुत्रो गोवर्धनाह्वयः ॥ धनधान्यैश्च संपूर्णः । पुत्रादिपरिवारचाक ॥ ५ ॥ अवृत्तस्य सुतश्चारु-र्नाम्ना वलमजिखलु । कल देशे हि मंत्रित्वं । प्राप्तं तेन ततादरम् ॥ ६ ॥ दृष्ट्वा तस्य च चातुर्य । मिपालोऽर्पयघराम् ॥ वर्षके सततं लद-मुद्रिकादायिनी तदा ॥ ७॥ श्रेष्टिनोऽ. त्सुतस्तस्य । तुल्यस्तेन कलान्वितः ॥ चारुस्तु लालचंद्राख्यो । राज्यमानेन शोजितः ॥ ७॥ धनराजश्च तत्पुत्र-स्तस्य पुत्रस्तु शोजितः । श्रेष्टी ज्येष्ठायश्चासीत । परिवारः समन्वितः ॥ए॥ सत्यं श्रावतं तेन । द्वितीयं परिपालितम ॥ यावजी तथा त्यक्तं । श्रेषसे रात्रिनोजनम् ॥१०॥ तस्य सूनुवरसामजिदाहो । राजमान्य श्ववारिधिदेशः ।। रत्नमौक्तिकमणिप्रकराव्यो-त्रानवत्सुकमलापरिवृत्तः ॥ ११ ॥ हंसराज ति नामतोऽनव-त्तस्य सूनुरमितैर्गुणैर्युतः ॥ जैनशास्त्रवरवारि
For Private And Personal Use Only

Page Navigation
1 ... 143 144 145 146 147