SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४१ प्रदेशी-| स जिनधर्मोद्योतं करोतिस्म. अथैवं धर्मध्यानैकलीनो पो निखिलान्यपि राजकार्याणि त्यक्तवान्. । एवं राजानं धर्मेकध्यानपरं नानाविधतपोविधानशुष्कशरीरं च विझाय निजतीवविषयाभिलाषापरि. पूर्णतया तपरि द्वेषं वहंती सूरिकांता राझी तन्मारणोपायमचिंतयत्. अथ सा निजपुत्रं सूर्यकंतं समाहय नृपमारणार्थ समादिशत्. एवं निजमाताईष्टाभिलाष विकाय चेतसि खेदं समापन्नः सूर्यकंतस्तु मनागप्युत्तरं न ददौ. श्रय सा सादावादासीव उष्टा सूरिकता राझी स्वयमेव राज्ञे विषमिश्रितं भोजनं ददौ. कृतस्नानजिनार्चनो पालो भोजनावसरे भोजनशालायां समागत्य जुष्टराझी चेष्टामजानंस्तहिषमिश्रितं जोजनमत्तिस्म. जोजनानंतरं सकलांगपरिणतविषज्वालाव्याकुलहृदयः प्र. देश्यवनीशो राकीचेष्टितं विकाय तदपरि मनागवि द्वेषावमधारयन निजांतसमयं च विकाय पौ षधशालायां ययौ. तत्र स वृमि प्रतिलिख्य कृतदनसंस्तारकः पूर्वाशाभिमुखः समुपविश्य पंचांगस्पृ. ष्टभुमितलो निजधर्माचार्य केशिगणधरेंद्रं मनसि निधाय नमस्कृतवान्. तदनंतरं समालोचित निजव्रतातिचारः प्रत्याख्यातचतुर्विधाहारोऽर्हदादिचतुःशरणमंगीकृयाराधनापूर्वकं शुजगावेन देहं त्यक्त्वा सौधर्मदेवलोके सूर्याजाख्ये विमाने तदधिपतिः सूर्यानाख्यो देवोऽनृत्. इन्युक्त्वा श्रीवर्धमानजिनेंद्र ।। For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy