Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
प्रदेशी अथैकदा स सुरप्रियहिजोत्तमः कस्मैचित्प्रयोजनाय पुरवहिस्तिलकोद्याने गतः, तत्रानिलोल चरित्रं | सन्निजकोमलपल्लवांगुलिनिस्तमाह्वयंत व जंबृजंबीरनारंगाम्रादिवस्तरव आतिथ्यविधित्सयेव सका
ना व पक्कोरुसरसफलावलिन्निः सत्कारयामासुः. शस्तकहनविपिन निवासिनी काचिदनदेवता मा१३५
नसोन्माथिमन्मथमिव तं निरीक्ष्य मारविकारप्रेरिता तत्प्रियोरुरूपं विधाय तत्सन्मुखं समागत्य संनो. गार्थ प्रार्थयामास. सुरप्रियोऽपि सादात्तां निजप्रियां विलोक्य चेतास चमत्कृतो जगाद. हे प्रिये! नानाविश्वापदादिसमाकुलेऽस्मिन् गहने वने त्वमेकाकिनी कथं संप्राप्ता ? सापि कटादविक्षेपेण प्रकटं मनोजवविकारं दर्शयंत्युवाच, हे स्वामिन् ! जवहिरहानलविदग्धा गेहे स्थातुमसमर्था तृणपू. लीवानंगानिलप्रेरिताहं त्वत्संगमामृताभिलाषयात्र समागतास्मि. अतो मम हृदयतणकुटीरदहनपर मदनानलमविलंवमेव संजोगामृतधारया त्वमुपशामय? अथैवं निर्लङ मारविकारं प्रकटयंतीमनुचि तां च निजप्रियावाचं निशम्य संदेहदोलाधिरूढचित्तः सुरप्रियो दध्यौ, सतीशिरोमणिर्मम प्रिया प्रा.
णांतेऽप्येवंविधां निर्लङां वाचं न वदेत, न चाप्येकाकिन्यत्रागबेत, न चाप्येवंविधं मन्मयविकार || प्रकटयेत्. घतो मम शीलपरीदणकरणविचदणा नूनमियं काप्यमरी विद्याधरी वा मम प्रियारूपं |
For Private And Personal Use Only

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147