Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 138
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी गृहिवतं समाराधयिष्यामि. अथ हे जगवन् ! परिग्रहपरिमाणरूपपंचमाणुव्रतविस्तरमपि सनिदर्शनं । चरित्रं निदर्शयितुं ममोपरि कृपां कुरुत? मुनींडोऽपि स्वाननचंडोद्भवया चारुववश्चंडिकया तञ्चित्तचकोर माह्लादयन्नुवाच, जो पाल! नानाविधधनधान्यादिपरिग्रहग्रहणैकचित्तो मनुजः संतोषपराङ्मुखो १३७ लोभपिशाचाभितो अथिल श्व पर्यटन्नानानर्थकदर्शनसार्थसमर्जनसमर्थो भवति. यदुक्तं-ब्रांत्वा देशमनेकदुर्गविषमं प्राप्तं न किंचित्फलं । त्यक्त्वा जातिकुलाजिमानमुचितं सेवा कृता निष्फला । भक्तं मानविवर्जितं परगृहे साशंकया काकवत् । तृष्णे देवि विझवनेयमखिला निःशंकितं त्वत्कृता ॥१॥ नखातं निधिशंकया दितितलं ध्याता गिरी धातवो । निस्तीर्णः सरितां पतिनृपतयो य. नन संसेविताः । मलाराधनतत्परेण मनसा नीता स्मशाने निशा । प्राप्तः कावराटकोऽपिनम या तृष्णेऽधुना मुंच मां ॥२॥ श्रतोऽत्र परत्रावि निस्सीमसुखस्पृहयालुभिर्जनैः सकलवांजितपदा र्थसार्थप्रदः संतोषचिंतामणिरेव स्वीकर्तव्यः. श्वानिवृत्तिपराङ्मुखो मनुजो हि धरणवदनेकापत्पर पराजाजनं भवति. एवंविधमुनीशवचोऽमृतधारासिक्तः प्रदेशि पालः कदंबपुष्पमिव पुलकितांगो जगौ, हे भगवन् ! कोऽसौ धरणः ? कथं च स लोचाचितः कदर्शनसार्थ संप्राप्तः तन्निखिलमपि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147