Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 129
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| निगद्यते. इत्यादिवविधां परशुरामस्य प्रशंसां विधाय तो दावपि सुहृदौ पथि नानाविधकौतुकानि । चरित्रं विलोकयंती, वार्ताविनोदेन च परमाह्लादमनुनवंतौ निजस्थाने समायातो. अथकदा तौ जयदेव. परशुरामौ नानाविधविद्याविनोदवाः कुर्वतौ निजगृहांगणे समुपविष्टावास्तां. १२० इतः स हारहर्ता कालीपुत्रो दासो दैवयोगेन हारविक्रयार्थ तयोः पार्श्वे समायातः. वेषपरावनितश्च स परशुरामं नोपलदयामास. जयदेवेनागमनकारणं पृष्टोऽसौ हारं दर्शयित्वा तन्मूल्यम याचत. जयदेवोऽपि नानाविधरत्नजटितं तं बहुमृदयं हारं दृष्ट्वोवाच, जो पुरुष! अयं हारस्तु नृपते. यॊग्योऽस्ति. इतः परशुरामस्तु तं कालीपुत्रं हारं च सम्यगुपलदय जयदेवस्य कर्णे सकलमवि हा. रापहारप्राग्वृत्तांतं न्यवेदयत. समासादिततवृत्तांतेन जयदेवेन तस्मै पृष्ट, भो पुरुष! कुत्रास्ति तव निवासस्थानं किं च तवाभिधानं ? कालीपुत्रेणोक्तं हे श्रेष्टिन् ! कांपिल्यपुरं मम निवासस्थानं वर्त: ते, ततश्च कालीपुत्रानिधो वणिगहं हारविक्रयार्थमत्रागतोऽस्मि. एतन्निशम्य जयदेवेनोक्तं जो का. लीपुत्र ! श्मं मत्पार्श्वसं स्थितं मदीयं सुहृदं त्वमुपलदसे? अयं हि कांपिढ्यपुरनराधिपमंत्रिपुत्रः प रशरामानिधोऽस्ति. अथैवंविधं जयदेवश्रेष्टिवचनमाकर्य तरलतरदृष्ट्या च परशुराममपि सम्यगुप. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147