Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 130
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० प्रदेशी लक्ष्य स स्तेनशिरोमणिः कालिसुतः क्षणं वज्राहत श्व मौनमेव समाश्रितः. ततः स्तैन्यकलाप्रवी।। चरित्रं पोऽसौ दणत एव निजेंगिताकारं सुसंवृत्याननिझवत्परशुरामंप्रत्युवाच, गो सत्पुरुष ! कस्त्वं ? कुत्र च तव निवासस्थानं? मया तु त्वं न कदापि दृष्टोऽसि ? तदा परशुराम नवाच, भो मूढ! अल्परेव दिनैः किं त्वया विस्मृतः? मम पिता कांपिठ्यपुरनुपस्य सचिवोऽस्ति, अहं च तत्पुत्रः परशुरामो. ऽस्मि. वं च तदा मदीयगृहे दास थासी. एवं विधमुदंतमाकर्य विनायवदनोऽपि कालीसुत नवा च, जो सत्पुरुष! त्वदुक्तं सकलमप्यतीकं वर्तते. अथ जयदेवेनोक्तं जो कालीपुत्र ! सृतमेतेन विवादेन. ाथ त्वं सत्यं वद? कस्यायं हारः? कुतश्च त्वया लब्धः? कालीपुत्र नवाच भो जयदे व! अहं रोहाख्यपस्य नियोग्यस्मि, तुष्टेन तेन नृपेन च पारितोषिकपदेऽयं हारो मह्यं दत्तोऽस्ति. व्यार्थी चाहं तदिक्रयायात्रागतोऽस्मि. परशुरामः कालीपुत्रप्रत्युवाच, रे जुष्ट ! किं त्वं सर्वथैवासत्यं प्रजल्पसि ? कांपिठ्यपुरनुपसत्कोऽयं हारस्वया मदीयगृहादपहृतोऽस्ति. इति निशम्य कोपाकुलचितः कालीपुत्रो जयदेवंप्रत्युवाच, भो नद्र! मदीयमेनं हार त्वरितं त्वं मह्यं समर्पय ? अन्यत्र गत्वा कस्मैचित् श्रेष्टिवराय दत्वा मनोवांजितं व्यं गृहीष्यामि. त्वादृशा ह्येनं हारं गृहीतुमसमर्था एव. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147