Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-1 तितकुसुमां नवमालतीलतामिव, दिनोदये शशांकलक्ष्मीमिव च मोरुरत्नजटिलकनकमुद्रारहितां ।। चरित्रं
शून्यां निस्तेजस्कां च निजांगुलिं निरीदय जयदेवः शोकपिशाचग्रस्त श्च विनायवदनो वव. दि.
नश्रीनिस्तेजस्कीकृतपांमुपलाशपत्रनिनशशांकविंचवम्लानवदनं निजसुहृदं जयदेवं निरीक्ष्य परशु. १७ रामोऽपि खेदपरंपरापरावृतोऽवदत, जो मित्र! धाराघरोग्रधाराधोरणीनिहतं कोमलकमलकुसममिव
कथं तव वदनं विवायम्लानं विलोक्यते ? अथैवंविधं निजसुहृद्दचो निशम्य जयदेव नवाच. हे मित्र ! रत्नजटितमुद्रारहिता ममेयमंगुली ब्रटकुसुमा नवजातिलतेव निःश्रीका दृश्यते. न जानेऽहं केयं मम मुद्रिका पतिता? ते नैव हेतुना मम हृदये खेदः समुदु नृतोऽस्ति. एवं स्वसुहृवचनमाकार्य निजवचोऽमृतधारया तस्य हृदयसंतापं दुरीकुर्वन् परशुराम नवाच, हे मित्र! वं मनागपि स्वमनसि संतापं मा कुरु? जलक्रीडानंतरं वापीतटोपागतस्य तव करांगुलितोऽधुनैवात्र पतितेयं त्वदीया वहम्.. ल्या मुद्रिका मया लब्धारित. थत एनामंगीकृत्यानया च तव पल्लवकोमलामंगुलिमलंकृत्य चेतश्चितामपाकुरु ? युक्त्वा परशुरामेण सा मुद्रा निजमुहृदे जयदेवाय समर्पिता. जयदेवोऽपि तया नि|| जांगुलिमलंकृत्यातीवहृष्टहृदय नवाच, नो मित्र! नूनं त्वाशेरेव सज्जनरधुनापीयं वसुंधरा रत्नगर्भा ।
For Private And Personal Use Only

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147